________________
१८१
उद्देशकः-६, मूल - १४९, [भा. २५९२]
गतंगणचिन्ताद्वारमधुना वादिद्वारमाह[भा.२५९३] सोऊण गतंखिंसति पडिच्छउव्वाय वादिपेल्लई ।।
अच्छंति सत्थचित्तेन होतिदोसा तवादिया ।। वृ-भिक्षामटितुं प्रवृत्ते आचार्ये वादी कोपि समागसतस्तेन साधव उक्ताः के आचार्यः ? । साधुभिरुक्तम्-भिक्षाटनाय गतस्ततःसभिक्षार्थंगतं श्रुत्वा खिंसतिहीलयति, एतावत्तस्य पाण्डित्यं सस्वयं भिक्षामटतिततःक्षणमात्रंप्रतीक्षितः सचाचार्य उद्भान्तःपरिश्रान्तःसमागतस्तंसमागतंदृष्टा वादी प्रेरयति । स च परिश्रान्तत्वात् उत्तरं दातुमसमस्तिष्ठति । पुनः स्वस्थचित्ते दोषास्तापादयः । आदिशब्दात्तृषादिपरिग्रहो न भवति तथाचसतिन वादिना तस्य प्रेरणं किन्तुजय इतिवादी समागतो भिक्षार्थंगतइति श्रुत्वा यदवादीत्तदुपदर्शयति[भा.२५९४] पागडियं माहप्पं, विन्नाणं चेव सुटु तेगुरुणो।
जइसोविजाणमाणो न वितुब्भमनाढितो होता ।। वृ-भिक्षार्थं गत इति ब्रुवाणैर्भवद्भिः सुष्टु अतिशयेन माहात्म्यं गरिमलक्षणं विज्ञानं च प्रकटितं । यदि सोऽपिज्ञाता भवतिन वैयुष्माकमनाइतो भवेत् ।। अधुना पडिच्छिउव्वाय वादिपेल्लेइ इति[भा.२५९५] , नविउत्तराणि पासइपासणियाणंच होतिपरिभूतो ।
सेहादिभत्तगाविय दटुंअमुहं परिणमंति ।। वृ-सभिक्षाटनपरिश्रान्तःसन्नविनैव उत्तराणि पश्यतिपरिश्रमेणबुद्धेः संव्यापादनात्तथा चसति सप्राश्रिकानामपिसभ्यानामपिपरिभूतो भवतिततो येशैक्षकादयो येच भद्रकादयस्तैतममुखं निरुत्तरं दृष्टा परिणमन्तिविपरिणामभजन्ते । भिक्षार्थमनटने पुनरिमे गुणाः ।। [भा.२५९५] सुत्तत्थाणं गुणणं विज्जामंता निमित्तजोगाणं ।
वीसत्थे पइरक्खे परिजिणइरहस्ससुत्तेय ।। वृ-सूत्रार्थानांतथा विद्यानांमन्त्राणांनिमित्तशास्त्राणांयोगशास्त्राणांचगुणनंपरावर्तनं भवतितथा विश्वस्तः सन्प्रतिरिक्तेविविक्तेप्रदेशे रहस्यसूत्राणि परिजयति । अत्यन्तस्वभ्यस्तानि करोति तस्मान्न भिक्षार्थमटितव्यमाचार्येणगतंवादिद्वारमिदानीमृद्धिमद्वारमाह[भा.२५९६] रत्नावि दुवक्खरतोठवितोसव्वस्स उत्तमोहोति |
गच्छं वियाइरितोसव्वस्सवि उत्तमोहोइ ।। वृ- राज्ञा द्वयक्षरको दासो यद्यपि जात्या हीनस्तथापि संस्थापितः सन् सर्वस्याप्युत्तमो भवति उत्तमत्वाच्च यथा न कञ्चन प्रेषणेन हिएडाप्यते सोऽप्येवं यथा, तथा गच्छेऽप्याचार्यः सर्वस्याप्युत्तमो भवतीतिससुतरां भिक्षांन हिण्डापयितव्यः ।। [भा.२५९७] रायामञ्चपुरोहिय सेट्ठी सेणावतीतलवराय ।
अभिगच्छंत्तायरिए तहियंच इमंउदाहरणं ।। वृ-यथातीर्थकरश्छद्मस्थकाले हिण्डमानोऽप्युत्पन्नेज्ञानेदेवेन्द्राधभिगमानहिण्डते, एवमाचार्यानपि आचार्य एवस्थापितान् राजाअमात्यः पुरोहितः श्रेष्टीसेनापतितलवराश्चाभिगच्छन्तिततस्तेऽपिभिक्षां नहिएडन्ते । अन्यथा दोषस्तत्रवेदमुदाहरणं तदेवाह
[भा.२५९८] सोऊणयउपसंतो अमच्चोरणणोतंनिवेदेइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org