________________
उद्देशकः-६, मूल - १४८. [भा. २५०१]
१६३ साधुस्वजनानां स्वजनोऽन्यस्य कस्यापि ग्लानस्य क्रियां करोति । ततस्तत्र ग्लानो ज्ञातविधि नीयते । यतस्तत्र ग्लानस्याभ्यङ्गं शिरावेधोऽपानमपानकर्मच्छेदेनापनीयानि छेदापनीयानि । एतानि सर्वाणि यथा कृतानिपुरःकर्मपश्चात्करमरहितानि भवन्ति । एतदेवस्पष्टं भावयति[भा.२५०२] जइनीयाणगिलाणोनीओविजोव कुणइअनस्स ।
तत्थहुन पच्छकम्मंजायइअब्भंगमादीसु ।। वृ-यदि निजकानांसम्बन्धी ग्लानो वैद्यो वा निजकोऽन्यस्य कस्यापि ग्लानस्य कुरुते चिकित्सां, तत्रहुनिश्चितंन पश्चात्कर्माभ्यङ्गादिषुजायते, कथंनजायते इत्याह[भा.२५०३] पुव्वं चमंगलठा उप्पेउंजइ करेइ गिहियाणं ।
सिरवेधबत्थिकम्माइएसुनउ पच्छकम्मेयं ।। वृ- पूर्वं यदि मङ्गलार्थं साधु उप्पेउं देशीपदमेतत् । अभ्यङ्गध पश्चाद् गृहिकाणां गृहस्थानां करोत्यभ्यङ्गमेतत्पश्चात्कर्मनभवति । एवं शिरावेधवस्तिकर्मादिष्वपिपूर्वसाधौ कृत्वा पश्चाद्गृहस्थेषु क्रियमाणेषु नपश्चात्कर्म || [भा.२५०४] अत्तठा उवनीयाओसहमादी हवंतितेचेव ।
पच्छाहारोय तेहिं अहाकडोहोइसाहुस्स ।। वृ-आत्मार्थयान्युपनीतानि औषधादीनिगृहस्थैस्तान्येवसाधोरपिभवन्ति ।पथ्याहारेऽपिचतत्र साधोर्यथाकृतो भवति ततोनपश्चात्कर्म ।। [भा.२५०५] अगिलाणेउ गिहिम्मी पुव्वुत्ताएकरतिजयणाए ।
अनत्थपुन अलंभेनायविहिनेति अतरंत ।। वृ- यदि निजकानां सम्बन्धी न कश्चित् म्लानो नापि निजको वैद्योऽन्यस्य चिकित्सां करोति, तदा गृहिणि गृहस्थे अग्लानेऽन्यत्र पूर्वोक्तया यतनया पर्वं कल्पाध्ययने स्लानसूत्रे चिकित्सा यतनोक्ता, तया चिकित्सां कुर्वन्ति । तथान्यत्रौषधानां लाभो नास्ति, तत आह-अन्यत्र पुनरौषधानामलाभे ज्ञातविधिमनन्तरं तं ग्लानं नयन्ति, ।तदेवं ग्लानविधिरप्युक्तः ।। [भा.२५०६] अहुणा उलाभचिन्ता, तत्थगयाणंइमा हवइतेसिं ।
जइसव्वेगायरियस्स, होतितो मगणानस्थि ।। वृ-अधुना तेषां तत्र गतानां ज्ञातविधौ गतानामियं लाभचिन्ता भवति । यदि ते धर्मकथ्यादयः सर्वेऽप्येकस्याचार्यस्य भवन्ति, तर्हि नास्तिमार्गणा सर्वमाचार्यस्याभवतीतिभावः ।। [भा.२५०७] संतासंतसतीए, अहअणगणाबिइजगानीया ।
तत्थ इम मग्गणा ऊ आभव्वे होइनायव्या ।। वृ-सदभावो नामसन्तिसाधवः, परंन धर्मकथादिषुकुशला असद्भावो मूलतएव न सन्तिसाधव एवं सदभावेनासदभावेन वायेऽन्यगणसक्ता द्वितीयका नीतास्तेषामियमाभाव्ये मार्गणाभवति । [भा.२५०८] जंसो उक्सामेइतन्निसाए य आगयाजे उ ।
तेसव्वे आयरितो, लभतेपव्वावगोतस्स ।। वृ-स ज्ञातविधिमागतः स तु यमुपशमयति प्रव्रज्यापरिणामं ग्राहयति, ये च तन्निश्रया तस्य ज्ञातिविधिमागतस्य निश्रया स्वजनोऽयमस्माकमिति बुद्धया तत्समीपमागतास्तान् सर्वान् यो
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only