SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ १६४ व्यवहार-छेदसूत्रम् -२-६/१४८ ज्ञातविधिं द्रष्टुमागतस्तस्य साधोर्यः प्रव्राजक आचार्यः स लभते । [भा.२५०९] जेपुन अहभावेणंधम्मकहीसुंदरोत्ति वासोउं । आउवसामिय तेहिं, तेसिं चिय ते हवंतीउ ।। वृ-ये पुनर्यथाभावेन यदि वा ये सुन्दरो धर्मकथीति श्रोतुमागताः सन्तस्तैर्धर्मकथ्याभिरुपशामिताः प्रव्रज्यापरिणामंग्राहितास्तेतेषामेव भवन्ति ।। भा.२५१०] अनेहिं कारणेहिंव, गच्छंताणंतुजयण(णा)एसेव । ववहारो सेहस्सयताइंच इमाइंकजाई ।। वृ-आस्तांस्वजनकन्दापनायस्लानप्रयोजनेनवाज्ञातविधिगतानांयतनाप्रागुक्ताभवति । अन्यैर्वा कारणैर्वक्ष्यमाणैतिविधिं गच्छतामेषैवानन्तरोदिना यतना । एष एव च शैक्षस्य विषयेऽनन्तरोदितआभवनव्यवहारः तानि चान्यानिकार्याणि कारणानिइमानि तान्येवाह[भा.२५११] तवसोसिय अप्यायणउमेव असंथरंत गच्छेज्जा । । स्मणिज्जंवाखेत्तंकालज्जोगंतुगच्छसि ।। वृ-तपसा विकृष्टेन शोषितस्तपःशोषितः, स्वजनाश्च प्रचुरदानास्तत आप्यायननिमित्तं सरिवारो ज्ञातविधिं व्रजेत् । अथवा अवमंदुर्भिक्षं जातंतत्रासंस्तरन्तो ज्ञातविधिं गच्छेयुः । रमणीयं वा तत्क्षेत्रं गच्छस्य त्रिकालयोग्यंततो गच्छन्ति । त्रिकालयोग्यतामेवभावयति ।। [भा.२५१२] वासे निचिक्खिल्लंसीयलदव उरमेव गिम्हासु । सिसिरे य घननिवाया वसही तह घठमठाय ।। वृ-वर्षेवर्षाकालेनिश्चिक्खिल्लंकर्दमाभावः ग्रीष्मकाले प्रचुरशीतलं द्रवंलभ्यते । शिशिरेशीतकाले घनमतिशयेन निवाता वसतिर्लभ्यते घृष्टा मृष्टाच । [भा.२५१३] छिनमंडवंच तयंसपक्खपरपक्खविरहितोमाणं । पत्तेय उग्गत्तिय,काऊणंतत्थ गच्छेज्जा ।। वृ-यदन्यत्क्षेत्रंगन्तव्यंतच्छिन्नमंडवं यत्रतुस्वजनाः सन्ति, तत्स्वपक्षपरपक्षकृतापमानविरहितं गाथायामपमानशब्दस्यान्यथोपनिपातः प्राकृतत्वात्प्रत्येकं ग्लानबालादीनामवग्रह उपष्टम्भश्च जायते इति कृत्वा इतिहेतोः तत्रज्ञातिविधौ गच्छेत् ।। [भा.२५१४] उवदेसं काहामियधम्मंगाहिस्स पव्वयाविस्सं । सवाणिव बुग्गाहे भिच्छगमादी ततो गच्छे ।। वृ- धर्मोपदेशं वा स्वजनानां करिष्यामि यदि वा धर्मं श्रावकधर्म ग्राहयिष्यामि । अथवा ते निष्क्रमितुकामा वर्तन्ते । ततः प्रव्राजयिष्यामिदानश्रद्धानि वा तानि कुलानि भिक्षुकादियुद्ग्राहयेत् । ततएतैः कारणैतिविधिगच्छेत् । । - मू.(१४९) आयरिय उवज्झायस्सगणंसिपंचअइसेसा पन्नत्ता, तंजहा-आयरियउक्झाएअंती उवस्सयस्सपाएनिगिझिय निगिज्झियपप्फोडेमाणेवापमजेमाणेवानो अइक्कमइ, आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणंविगिञ्चमाणेवा विसोहेमाणे वा नो अइक्कमइ, आयरिय उक्ज्झाएपभृ वेयावडियं इच्छा करेजा इच्छा नो करेजा, आयरिय उवज्झाए अंतोउवस्सवस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ, आयरिय उवज्झाए पभू वेयावडियं इच्छा करेजा इच्छा नो करेजा, आयरिय Jain Education International 1 For Private & Personal Use Only Fore www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy