________________
१६२
व्यवहार-छेदसूत्रम् -२- ६/१४८ वृ.बालकपृच्छादिभिरादिशब्दात्बालकोल्लापादिश्चपिएडनियुक्तिप्रसिद्धस्तथा आदरानादराभ्यां च योग्यमयोग्यं ज्ञात्वा यत्तत्र च योग्य श्रमणप्रायोग्यं प्रतिभाति तद्गृह्णाति । वरवृषभः द्रव्यप्रमाणं च जानीयात् । कियत् कुटुम्बमन्यद्वा भोजकं कयद्वाराद्धमित्येवं यद्यावत् प्रायोग्यं प्रतिभासते तावत् गृह्णीयात् । सम्प्रत्येतदेवसविशेषतरमाह[भा.२४९६] दव्वपमाणगणणा खारिया फोडियातहेव अद्धाय ।
संविग एगठाणा अणेगसाहसु पन्नरस ।। वृ-द्रव्यं प्रमाण नाम द्रव्याणां गणना यथा एतावन्तोऽत्रौदनभेदा एतावन्ति च शाकविधानानि । इयंतश्च खाद्यविशेषा एतावन्ति च द्रक्षापानकादीनि पानकानि तथा क्षारितानि नाम यानि लवणखरण्टितानिशालनकान्यास्तानानीत्यर्थः । फोडितंजीरकहिंगुधूपवासितंएतत्सर्वज्ञातव्यं, (तथा अश्राकालो भिक्षाया ज्ञातव्यो अन्यथा अवष्वक(क)णादयो दोषाः स्युः, तथा संविग्ना एकस्थाना एकसंघाटात्मकाः प्रविशंति,ततःकल्पते, अनेकसाधुपु अनेकेषु साधुसंघाटकेषु प्रविशत्सुन कल्पते यतस्तत्रनियमादाधाकर्मरहिता उद्देशिकादयः पंचदशदोपाः एतदेव विवरीषुःप्रथमतो द्रव्यप्रमाणमाह[भा.२४९७] सत्तविहमोयणोखलुशालीवीही य कोद्दवजवेय ।
गोहुमरालग आरणकूर खजायअनेगविहा ।। वृ-सप्तविधो मकारोऽलाक्षणिकओदनः कूरतद्यथा-१ शालि कलमशाल्यादिकूरः, २ व्रीहि सामान्यतन्दुलौदनः ३ कोद्रवकूरो ४ वयकूरः गोधूमकूरो ६ लाककूरः ७ अकृष्टपच्यारण्यव्रीहिकूरश्च खाद्यानिचानेकविधानि ।। [भा.२४९८] सागविहाणाय तहाखारियमादीणिवंजणाइंच ।
खंडादिपाणगाणियनाउंतेसिंतुपरिमाणं ।। वृ-शाकविधानानि प्राजमनकानि क्षारितादीनि आदिशब्दात् स्फोटितपरिग्रहो व्यञ्जनानि तथा खण्डादिपानकानिआदिशब्दात्द्राक्षादिपरिग्रहः । तेषामोदनादीनां परिमाणंज्ञात्वा किमित्याह[भा.२४९९] परिमियभत्तगदाणेदसुवक्खडियंमिएगभत्तठो ।
अपरिमितेआरेण विगेण्हइएवं तुजंजोगं ।।। वृ- परिमितभक्तकदाने परिमितानां भक्तकदाने परिमितानां भक्तकमेभिर्दातव्यमिति निश्यये यावद्दशानांयोग्यमुफ्स्कृतंतावत्येकभक्तार्थोग्राह्यः । एकयोग्यंतत्रभक्तंग्राह्यमितिभावः ।अपरिमिते अपरिमितभक्तकदाने दशानामारतोऽपि नवानामष्टानां वा योग्यं यदुपस्कृतं तत्रैवं स्थानपरिणामचिन्ताव्यतिरेकेण यत् योग्यं तद्यावत्पर्याप्तं गृह्णाति ।। [भा.२५००] अद्धायजाणियव्या इहरा उसकणादयोदोसा ।
संविग्गे संघाडोएगोइयरेसुन विसंति ।। वृ-अद्धाभिक्षावेलाज्ञातव्या, इतथा अवष्वष्कणादयोदोषाभवेयुस्तथासंविग्गेसंविग्नानामेकः संघाटो यत्र प्रविशति तत्रगन्तव्यम् । इतरेषु यत्रबहवः संघाटकाः प्रविशन्ति, तत्रनगच्छन्ति ।। [भा.२५०१] तहियं गिलाणगस्सा अहागडाईहवंतिसव्वाई।
अभंगसिरावेहो अपाणच्छेयावणेज्जाइं।. वृ- यदि स्वजनानां सम्बन्धी कोऽपि ग्लानो वर्तते तस्य चिकित्सां वैद्यः करोति यदि वा वैद्यः
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only