________________
उद्देशक:-६, मूल - १४८, [भा. २४८९]
१६१ ततःपतदगंगृहीत्वागमनं विधेयं । तत्रयदिप्राप्तायांभिक्षावेलायांपदग्रहंगृहीत्वाव्रजन्ति । तत्कालमेव गृह्णन्ति भक्तादिकमथ भिक्षावेलायामप्राप्तायांतत्रपतद्ग्रहं गृहीत्वा व्रजन्ति । निमन्त्रयन्ति चते तदा तत्क्षणमेव यल्लभन्ते तद्गृह्णन्ति । अथ मुहूर्तानुगु(ग)ण्यतः कृतभिक्षाकास्तत्र गतास्तर्हि तत्र पतद्गृहं न नयन्ति, तत्र च गत्वा नातिस्नेहः स्वज्ञातानां दर्शनीयो यदि पुनः अतिस्नेहं दर्शयति ततोऽनुरक्तोऽस्माकमिति ज्ञात्वा ते उपसर्गयेयुः, । तथा तत्र गतेनासनपरिग्रहः कर्तव्यो न पुनरेवं चिन्तनीयम् ।। आसंदीपलियंकेसु मंचमासालएसु वा । अनायरियमज्झाणं आसइ त्तु सइत्तुवा ।। आसनपरिग्रहाभावे ह्यपभ्राजनाभवतितस्मादासने उपवेष्टव्यम् ।। [भा.२४९०] सयमेव उ धम्मकहा सासग पंतेय निम्मुहे कुणति ।
अपडुप्पणणेय तहिं कहेइ तल्लखितो अणणो।। वृ- यदिसस्वज्ञातिक साधुर्धर्मकथायांकुशलः प्रान्तांश्चनिरुत्तरान्कर्तुसमर्थस्ततः स्वयमेवतस्य धर्मकथा कथनीया भवति, अथ सोऽप्रत्युत्पन्नो नागमिकः प्रतिपत्त्यकुशलो वा तदा तस्मिन्नप्रत्युत्पन्नेऽन्यस्तल्लब्धिको धर्मकथालब्धिसम्पन्नः प्रत्युत्तरदानलब्धिसम्पन्नश्च कथयति[भा.२४९१] मलिया यपीढमद्दा पव्वजा एय थिरनिमित्तंतु ।
थावच्चापुत्तेणं आहरणंतत्थ कायव्वं ।। वृ-ताहेपीढसमुद्दामुहपियजंपगातेपव्वजाओ भावणा वयणाणिभणिजातणपडिवत्तिकुसलेणं कहएणं मलिया महिया भवन्तीति चूर्णिः । पीठमर्दानाम मुखप्रियजल्पाः स्थिरीकरणनिमित्तं तत्र धर्मकथायां स्थापत्यापुत्रेण ज्ञाताधर्मकथाप्रसिद्धेनाहरणं कर्तव्यम् ।। [भा.२४९२] कहिएव अकहिए वाजाननहेउंअयंतिभत्तघरं ।
पुत्ताउत्तंतहिय पच्छाउत्तंव जंतत्थ ।। वृ- धर्मे कथिते अकाथिते वा भिक्षाग्रहणवेलायामुद्मादिशुद्धिज्ञानार्थं भक्तगृहं महानसं प्रविशन्ति । प्रविश्य च यत्तत्र पूर्वायुक्तं पूर्वप्रवृत्तमुपरिक्रयमाणं पश्चादायुक्तं यत्तेषु साधुष्वागतेषु तन्निमित्तमुपस्क्रियमाणंतत्परिभावयन्ति । पूर्वायुक्तमित्यत्र व्याख्यानद्वयं परमतेनदर्शयति[भा.२४९३] पुव्वाउत्तारुहिएकेसिंचिसमीहियं तुजंतत्थ ।
एएन होतिदोणिण विपुव्वपवत्तं तुजंतत्थ ।। वृ-केचित् व्याचक्षते पूर्वायुक्तंनामचुल्ल्यां पाकार्थमारोपितं केषाचित्पुनरिदं व्याख्यानं यत् तत्र समीहितं पाकाय ढौकितं एतौ द्वावप्यादेशौ प्रमाणं न भवतस्तस्मादिदं व्याख्यानं यत्तत्र गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाणंतत्पूर्वायुक्तमिति ।। अथ कस्मादिरदादेशद्वयं न प्रमाणमत आह[भा.२४९४] पुयारुहितेतेसमीहिएय किछिब्भइनखलुअणं ।
तम्हा खलुजंउचियंतंतुपमाणन इत्तरंतु ।। वृ- पूर्वं चुल्यामारोपिते समीहिते वा किंन क्षिप्यते खलु अन्यत् क्षिप्यते इति भावः । तस्मात्खलु यदुचितंव्याख्यानं तत्प्रमाणनेतरत् परकीयमादेशद्वयम्[भा.२४९५] बालग पुच्छादीहिय नाउं आयरमनायरेहिंच ।
. जंजोगंतंगेणहइदव्वंपमाणंचजंतस्थ ।। 2011]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org