________________
पीठिका - [भा. १७३] अयतनामपिजानातिएवं कार्याकार्येयतायतेकोविदोगीतार्थोयदिदर्पणप्रतिसेवते । कारणेप्ययतनया तदा स दायतनातो निषेवमाणोऽनुरुपं दर्पानुरुपमयतनारूपं दोषं प्रायश्चित्तं प्राप्नोति, दाऽयतनानिष्पन्नं तस्मैप्रायश्चित्तं दीयते इतिभावः । [भा.१७४] कप्पेय अकप्पम्मिय, जो पुन अविनिच्छितो अकजंपि।
कजमितिसेवमाणो अदोसवंतो असढमावो ।। बृ-यः पुनःकल्पेऽकल्पेचअविनिश्चितः किंकल्प्यं किमकल्प्यमितिविनिश्चियरहितः सोऽकार्यमपि अकरणीयमपि अकल्प्यमिति भावः कार्यमिति कल्पिकमिति बुध्या सेवमानोऽशठभावः अत्र हेतो प्रथमाऽशठभावत्वाददोषवान् प्रायश्चित्तभाग्भवतीतिभावः । [भा.१७५] जंवादोसमयाणंतो हेहंभूतो निसेवई।
निद्दोसवं केण हुजा, वियाणंतोतमायारं ।। वृ-हेहंभूतो नाम गुणदोषपरिज्ञानविकलोऽशठभावः सयंदोषमजानानो निषेवतेप्रतिसेवतेतमेव दोषं विजानानः कोविदो गीतार्थः आचरन् समाचरन् केन हेतुना निर्दोषवान् ? दोषस्याभावो निर्दोष तदस्यास्तीति निर्दोषवान् दोषाभाववान् न भवेत् नैव भवतीतभावः । तीव्रदुष्टाध्यव्यवसायभावात् । न खलु जानानस्तव्रिदुष्टाध्यवसायमंतरेण तथा प्रवर्त्तते इति तदेवं दृष्टांतमभिधायाधुना दार्टीतिकयोजनामाह - भा.१७६] एमेवय तुल्लंमिवि अवराहपयंमि वट्टिया दोवि ।
तत्थवि जहानुरुवंदलंति दंडं दुवेणहंपि ।। वृ- एवमेव अनेनैव प्रकारण अनेनैव दृष्टांतेनेतिभावः द्वावपि जनौ आस्तामेक इत्यपिशब्दार्थः । तुल्येपि समानेप्यपराधपदे वर्तितौ तत्रापि तुल्येप्यपराधपदे द्वयोरपि तयोर्यथानुरुपं गीतार्थागीतार्थयतनासंहननविशेषानुरुपं दंडं दनयंति प्रयच्छन्ति, तस्मात् प्रायश्चित्तभेदतः प्रायश्चित्तदानभेदतचाचार्यादिकस्त्रिविधीभेदः कृतः, तदेवमाचार्यादित्रिविधभेदसमर्थनायोक्तरुपदृष्टांतवशतो गीतार्थागीतार्थादिभेदतः आभवत् प्रायश्चित्तनानात्वं चोपदर्शितमिदानीमत एव दृष्टांतादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयति । [भा.१७८] एसेवय दिळंतोतिविहे गीयमि विसोहिनाणत्तं ।
वत्थुसरिसो उदंडो दिजइलोएविपुव्युत्तं ।। वृ- गीते गीतार्थे त्रिविधे त्रिप्रकारे बालतरुणवृद्धलक्षणे यत् शोधिनानात्वं तद्विषये एष एवानंतरोदितस्वरुपो दृष्टांतस्तथाहि यथाकल्प्यविधिपरिज्ञानविकलोऽकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानोन दोषवान्भवति । कोविदस्तुकल्प्याकल्प्ये जानानोऽकल्पनीयं प्रतिसेवमानो दोषवान् एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं समर्थत्वात् । बालवृद्धयोः स्तोकमसमर्थत्वात्न चैतदन्याय्यं, यतोलोकेपिवस्तुसदृशः पुरुषानुरुपोदंडोदीयते, तथाहिबाले वृद्धे च महत्यप्यपराधे करुणास्पदत्वात् स्तोको दंडः तरुणे महान, एतच्च पुवुत्तमिति प्रागवोक्तं दोसविहवानुरुवो इत्यादिना ततो न्याय्यमनंतरोदितमिति, संप्रत्याचार्योपाध्यायभिक्षूणामेश्व चिकित्साविषये विधिनानात्वं दर्शयति - [भा.१७८] तिविहे तेगिच्छंमिउजय वाउलणसाहुणाचेव ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org