________________
१५३
उद्देशक :-५, मूल- १४७, [भा. २४३९]
. तुच्छागारवकरणंपुव्वाहीया उकरेज्जा ।।। वृ-तस्याः स्याद्रौरवमात्मनोऽतिशयेन कुर्यात्या तुपूर्वाधीता पूर्वगृहीता विद्यासा प्रागुक्तयतना क्रमेणकुर्यात् ।। [भा.२४४०] अज्जाणं गेलन्ने संथरमाणे सयंतु कायव्वं ।
वोच्चत्थमास चउरो लहु गुरुगा थेरए तरुणे ।। वृ- आर्यिका यदि ग्लानप्रयोजने स्वयं समस्ततः स्वयमेव ताः कुर्वन्ति । एवं निर्ग्रन्था अपभिवनीयाः ।यदिपुनर्विपर्यासः क्रियते, यथानिर्ग्रन्थानांग्लानत्वसंस्तरति निर्ग्रन्थ्योयदिकुर्वन्ति, निर्ग्रन्थीनांवायदि निर्ग्रन्थाइततिदातस्मिन् विपर्यासे स्थविरेकारके प्रायश्चित्तं चत्वारो लघुकाः,तरुणे चत्वारो गुरुकाः ।सम्प्रतिकल्पेनानात्वं भावयति[भा.२४४१] जिनकप्पिएन कप्पइदप्पेणं अजयणाहथेराण।
कप्पइय कारणम्मी जयणाएगच्छेस साविक्खो ।। वृ-जिनकल्पिकेस्वपक्षणपरपक्षणवावैयावृत्त्यकारापणंन कल्पते,तथा कल्पत्वात् ।स्थविराणां स्थविरकल्पिकानां पुनर्दपण निष्कारणमयतनया च-न कल्पते ।। कारणे यतनया पुनः कल्पते यतो गच्छेससापेक्ष इति ।। [भा.२४४२] चिट्ठइपरियातो से तेन च्छेदाइया न पावेंति ।
परिहारं च न पावेइं परिहार तवोत्ति एगळं ।। वृ-यतः से तस्य पर्यायस्तिष्ठति तेन कारणेन च्छेदादिकास्तस्य न प्राप्नुवन्ति न भवन्तीत्यर्थः । परिहारमपिचन प्राप्नोति कारणे यतनया कारापणात्परिहारस्तपइत्येकार्थम् ।।
उद्देशकः-५ समाप्तः मुनि दीपरत्नसागरेण संशोधितासम्पादिता व्यवहारसूत्रे पञ्चमोद्देशकस्य (भद्रबाहु स्वामिरचिता नियुक्ति युक्त)संघदास गणि विरचितंभाष्यं एवंमलयगिरि आचार्येण विरचिताटीकापरिसमाप्ता।
(उद्देशकः-६) वृ-व्याख्यातः पञ्चमोद्देशकः ।सम्प्रतिषष्ठो व्याख्येयः । तस्येदमादि सूत्रम्
मू.(१४८) भिक्खूयइच्छेजा नाय-विहिएतए, नो से कप्पइथेरेअनापुच्छित्तानायविहिं एत्तए, कप्पइसे थेरेआपुच्छित्ता नायविहिएतए । थेरायसे वियरेजा, एवंसे कप्पइनायविहिएत्तए, थेरा यसे नो वियरेज्जा, एवं से नोकप्पइ नायविहिं एतए । जंतत्थ थेरेहिं अविइन्ने नायविहिएइ, सेसन्तरा छएवा परिहारे वा । नो से कप्पइ अप्पसुयस्स अप्पागमस्स एगाणियस्स नायविहिं एतए; कप्पइ से जे तत्थ बहुस्सुए बज्झागमे तेनसिद्धं नायविहिं एतए । तस्स तत्थ पुवागमनेनं पुवाउत्ते चाउलोदने कप्पइ पडिगाहेत्तए; सेजे तत्थपुवागमणेणंपच्छाउत्तेचाउलोदने, नोसेकम्पइपडिगाहेत्तए। [भा.२४४३] छेयणदाहनिमित्तंमंडलिडके चदेहगेलन्ने ।
पाउग्गो सहहेउंनायविहिं सुत्तसंबंधो ।। वृ-सर्पणदृष्टः सर्पदंशस्थानस्यच्छेदननिमित्तं वाज्ञातविधिंगन्तुमिच्छति । अथवा मण्डलिसर्पण
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only