________________
१३९
उद्देशक :-५,मूल - १४५, (भा.२३५५] , संभोगविसंभोगौ । उक्तः सप्रपञ्चःसंभोगः ।सम्प्रतियेनाधिकारस्तमभिधित्सुरिदमाह[भा.२३५६] एएसिं कयरेणंसंभोगणतु होइसंभोगी।
समणाणंसमणीतोभन्नइ अनुपालणाएओ ।। वृ- एतेषामनन्तरोदितानांसंभोगानांमध्येकतरेणसंभोगेणसंभोगिन्य श्रमणानांश्रमण्यो भवन्ति । सूरिराह-भण्यते अनुपालनया अनुपालनारूपेण संभोगेन [संभोगः । तदेवमुक्तसंभोगे । [भा.२३५७] आलोयणा सपक्खे परपक्खे चउगुरुंचआणादी ।
भिन्नकहादि विराधनदणवभावसंबंधो ।। वृ-आलोचनासपक्षेदातव्या । तद्यथा-निर्ग्रन्थो निर्ग्रन्थस्य पुरत आलोचयति निर्ग्रन्थी निर्ग्रन्थ्याः पुरतो, यदिपुनर्विपक्षआलोचयतियथा निर्ग्रथोनिर्ग्रन्थ्याः पुरतो, निर्ग्रन्थीवा निर्ग्रन्थस्य,तदा प्रायश्चित्तं चतुर्गुरुकं । न केवलं प्रायश्चित्तं चतुर्गुरुकं किन्त्वाज्ञादयश्च दोषाश्चशब्दो भिन्नक्रमः । स च तथैव योजितः कस्मादेवमत आह-'भिन्नकहादि' इत्यादि चतुर्थव्रतातिचारमालोचयन्त्याः संयत्या भिन्नकथादोषोभवति । चतुर्थव्रतातिचारकथनस्तस्याः कदाचिदालोचनाधारस्यभावभेदोभवतीत्यर्थः। आदिशब्दात्धृष्टीभूतासायाञ्चामपिकुर्यादितिपरिग्रहः । एवं सतिशीलविराधना । 'दगुणवभावसंबंधो' दृष्टिविकारेण मुखबिकारेण वासवासा वाभावं दृष्ट्रामामिच्छतीति अभिप्रायं ज्ञात्वा सम्बन्धो घटना स्यात् ।। एतदेव व्याख्यानयति[भा.२३५८] मूलगुसुचउअथेविगडंअंते विराधना हुना।
निच्छक्क दिट्टिमुहरागतोयभावं वियाणंति ।। वृ- मूलगुणेषु मध्ये चतुर्थे मूलगुणातिचारे विकटमाने आलोच्यमाने विराधना शीलस्य भिन्नकथादिना प्रागुक्तस्वरूपेण भवति । तथा निच्छक्का घृष्टा सती याञ्चां कुर्यात्, तथा दृष्टिरागतो मुखरागतो वा परस्य भावं विजानीतो यथा मामेष एषा वा इच्छतीति ततो घटना स्यात् । न केवलमेते विपक्षे आलोचायांदोषाः किन्त्विमेऽपितानेवाह[भा.२३५९] अप्पच्चय निब्भयया पेल्लणया जइपगासणेदोसा ।
वयणी वि होइ गम्मानियए दोसे पगासंति ।। [भा.२३६०] वंदत वा उठेवा गच्छो तहलहुसगत्तनाणगणे ।
विगडितपंजलिउडंदणुड्डाह कुवियफू ।। वृ- यतेः संयत्याः पुरतः प्रकाशने आलोचनायामिमे दोषाः । तद्यथा-अप्रत्ययः किमेषा बराकी जानातीत्यवज्ञातो यत्किमपि सा प्रायश्चित्तं ददाति तत्र विश्वासाभावः । तथा भूयोऽपराधकरणे गुरुगरीयांसंदण्डं दास्यतीतिमहत्याशंका संयतीनां तुपुरुषस्य न भयमिति निर्भयता तद्भावाच्च भूयो भूयोऽपराधकरणप्रवृत्तिः । तथा पेल्लणयेति यदि महत् प्रायश्चित्तं ददाति ततः संयतो ब्रूते-न भवत्येतत्प्रायश्चित्तं किन्त्विदमित्येवं प्रायश्चित्तस्य प्रेरणा ।। तथा तिन्यपि यदि संयतस्य पुरत आलोचयति ततः सा निजकान् दोषान् प्रकाशयन्ती गम्या भवति । यथा एकवारं तावदिदमाचरितं, भूयोऽपि सम्प्रति मया सह समाचर्यतां पश्चात्प्रायश्चित्तं दास्यते इति । द्वितीयगाथा सम्प्रदायात् व्याख्येया । यद्येवंतर्हि कथं पूर्वमार्यिकाःच्छेदश्रुतमधीयेरन्, कथं वालोचना दद्युत्तरमाह[भा.२३६१] ततो जाव अञ्जरक्खिय आगमववहारिणो वियाणित्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org