________________
१३८
व्यवहार-छेदसूत्रम् -२- ५/१४५ ___ वृ-एगस्सनगरस्सएक्कीएदिसाएबहवे महुरोदगाकूवा । तत्थकेइआगंतुगेनतयाविसाइणा दोसेन केईतदुत्थेणखारलोणविसपाणियसिरासंभवरूपेणविना ।तत्थकेसुविकूवेसुपाणियंपिञ्जमाणकुट्ठाइणा सरीरसंदूसणकर हवइ, केईजीवंतकराभवंति, केइण्हाणायमणाइसुअविरुद्धा, केइण्हाणाइसुविरुद्धा, तत्थबहुजणोएयद्दोसदुठेतेनाउंआणिएपाणिएपुच्छइ, कउआणियं । तत्थजइ निद्दोसंतोपरिभुजंति, अहसदोसंतो वजंति । तत्थ वजिइजाणं तेन सदोसमाणियं, ताह सोतओ फेडिज्जइतजिजइय । अह अयाणं तेनमाणियं तो वारिजइमा पुनोआणिज्जासि ।अक्षरगमनिका त्ववम्-आगन्तुकेन तदुत्थेन वा दोषेण कूपे कूपसंघाते विनष्टे सति ततस्तदनन्तरं यतस्ततोवा समानीते उदके लोकस्य पृच्छा प्रावर्तत, कुतआनीतमिदमुकमिति ।अविनष्टेकूपसंघातेनासीत्सापृच्छा ।एषदृष्टान्तोऽयमर्थोपनयः-अविनष्टे संभोगेनसांभोगिकपरीक्षा आसीत; अधुनादुःमानुभावतः केचित्चारित्रशरीरोत्तरगुणदूषका अभवन्, केचित् चारित्रजीवितव्यपरोपकाः,केचित्संस्पर्शपरिभोगिनः केचित्संस्पर्शतोऽपिविवर्जिताः, ततः परीश्रा [१] ।। अधुना भ्रातृदृष्टान्तमाह[भा.२३५४] भोइकुलसेवि भाउय दुस्सीलेगेतुजायतो पुच्छा ।
एमेवसेसएसुविहोइ विभासा तिलाईसु ।। वृ-द्वौभ्रातरौभोजिकुलसेवकौ राजकुले अभ्यर्हितसेवकौसर्वत्रावारितप्रसरौ,तयोः कनिष्टोऽन्तःपुरे कृतानाचारो जातस्ततोराज्ञा प्रवेशो निवारितः |ज्येष्टोऽपिचराज्ञोऽकथितेप्रवेशंन लभते, प्रतिहारेण तु कथिते राज्ञा पृच्छयते, क आगतो ज्येष्ठः कनिष्टो वा, तत्र ज्येष्ठ इति कथिते स प्रवेश्यते । इतं पु पृच्छा पूर्वनासीत् । कालक्रमेणत्वेकस्मिन् कनिष्टे दुःशीलेजातेप्रावर्तत । उपनयभावनाप्राग्वत्[२ तिलादिदृष्टान्तानाह-एमेवत्यादि, एवमेवानेनैव प्रकारेण शेषेष्वपि तिलादिषु दृष्टान्तेषुभवति विभाषा व्याख्यानं कर्तव्यम् । तच्चेदम् ।पूर्वसर्वेष्वपिआपणेषु अपूतिकास्तिला अदुष्टजन्मानस्तन्दुला विक्रयाय प्रसार्यन्ते स्म । कालदोषत एकेन वणिजा निकृतिबहुलेन पूतिकास्तिलाः प्रसारिताः । अपरेण तु दुष्टजन्मानस्तन्दुलास्ततो लोकस्यपृच्छा प्रावर्तत, कीद्दशास्तवापणे तन्दुलाः । कीदृशा वा तिला इति पूर्व नासीत् । उपनयः प्राग्वत् [३-४] ।। तथा एकसिमन्नगरे एकस्यां दिशि बहूनि देवकुलानि तेषु सर्वेषु सरजस्का वसन्ति सुशीलास्तान्सर्वानपि भूयान्जनो निर्विशेषं पूजयति,श्चात्केषुचिदेवकुलेषु दुःशीला जातास्ततोनिमन्त्रणवेलायां पृच्छा प्रवृत्ताकतमान्निमन्त्रयामि, पूर्वं त्वेवंरूपापृच्छा नासीत् । उपनयः प्राग्वत् [४] || तथा एकस्मिन् ग्रामे महान् गोवर्गः । स कदाचिदशिवेन गृहीतस्ततस्तस्मात् ग्रामादीनीतासुगोषुलोकस्यपृच्छाअभवन्कुतोग्रामादानीताकस्य वागोवर्गस्येयमिति, पूर्वंतुनासीत् [६] ।। एवमत्रापि विनष्टे सभोगेसंभोगिकः परीक्ष्य संभोज्यते ।तथा चाह[भा.२३५५] साहम्मिय वइधम्मिय निधरिसभाणे तहेव कूवे य ।
गावी पुक्खरिणीयानीयल्लगसेव आगमने ।। वृ-सधर्मता समानशीलधर्मता तांसम्यकपरीक्षया ज्ञात्वा संभुञ्जते, विधर्मता विगतधर्मशीलता तांज्ञात्वापरिवर्जयंति । यथासुवर्णनिघर्षेनिकषोपलेपरीक्ष्ययदि युक्तंज्ञायतेततःप्रतिगृह्यते, अन्यथा तुपरित्यज्यते । एवमज्ञातशीलोऽपिभाजनेन परीक्षणीयः । यदिभाजनस्यतलमघृष्टमुपकरणंवा विधिना सीवितं तत आलएण विहारेणमित्यादिवचनतः साधर्मिको ज्ञेयः शेषस्तुवैधर्मिकः । यथावा कूपे यदि वा गोषु यथा वा पुष्करिणी यथा यो निजकस्य भ्रातुः सेवकस्यागमने परीक्ष्य तथात्रापि परीक्ष्य च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org