________________
१०४
व्यवहार-छेदसूत्रम् -२- ४/१२६ प्रायश्चित्तं लघुको मासः इतरोऽपिरत्नाधिकोऽपियदि पश्चात्तस्य शैक्षतरस्य पुरतो न विकटयति, तदा तस्यापि प्रायश्चित्तं मासलघु, । अथ यदि द्वावप्यगीतारों तदा परस्परस्य विहारालोचनैव केवला, नापराधलोचनापि, अथ द्वावपिमीतार्थो तदा परस्परविहारलोचना अपराधलोचना च अथैको गीतार्थो गीतार्थोऽपरश्चागीतार्थस्तत्रालोचनाविधिमाह[भा.२१९२] रायणिए गीयत्थे, राइणिए चेव वियडणा धुव्विं ।
देइ विहारवियडणं, पच्छा राइनितो सेहे ।। वृ-यदि रत्नाधिकोगीतार्थइतरोऽगीतार्थस्तर्हिगीतार्थे रत्नाधिकेसतिरत्नाधिके एव पूर्व शैक्षतरेण विहारविकटना अपराधविकटना च दातव्या, । ततः पश्चात् रत्नाधिकः शैक्षतरकस्य विहारविकटना ददाति । अथ शैक्षतरको गीतार्थो रत्नाधिकस्त्वगीतार्थस्तत्राह[भा.२१९३] सेहतरगे विपुव्वं गीयत्थे दिज्जएपगासणा |
पच्छागीयस्थो विह, ददाति आलोयणमगीतो ।। वृ- यदि गीतार्थः शैक्षतरकस्तर्हि तस्मिन गीतार्थे शैक्षतरकेऽपि पूर्वं रत्नाधिकेन प्रकाशना विहारविकटना अपराधविकटना चेत्यर्थः दीयते, पश्चात् गीतार्थोऽपि सन् सशैक्षतरको हु निश्चितमगीके रत्नाधिके आलोचनां विहारलोचनां ददाति । नत्वपराधलोचनां । कस्मादित्याह[भा.२१९४] अवराह विहारपगासणाउदोन्निभवंतिगीयत्थे ।
अवराहपयं मुतुं, पगासणंहोतु अगीयत्थे ।। वृ-अपराधप्रकाशना विहारप्रकाशना च एते द्वेअपिप्रकाशनेभवतोगीतार्थे, गीतार्थे पुनरपराधपदं मुक्त्वा शेषस्य विहारस्य प्रकाशनं भवति विहारालोचर्ना भवति, । नापराधालोचनेति भावः, अगीतार्थतया तस्यापराधलोचनानर्हत्वात् । सम्प्रत्युपसंहारमाह[भा.२१९५] भिक्खुस्सेगस्स गयंपलिच्छन्नाणं इयाणिवोच्छमि ।
दव्वपलिच्छाएणं-जहन्नेण अप्पतइयाणं ।। वृ-भिक्खुस्समासियंखल्वित्यनेन पदेन यदेकस्य भिक्षोर्वक्तुमुपक्रान्तंतत्गतंपरिसमाप्तमिदानीं । द्रव्यपरिच्छदेन परिच्छन्नानां जघन्येनातमतृतीयानां यद्वक्तव्यं वद्वक्ष्यामि । तदेवाह[भा.२१९६] तेसिंगीयत्थाण, अगीतमिस्साण एस चेव विही ।
एत्तो सेसाणंपियवुच्छामि विहिं जहाकमसो ।। वृ-तेषां परिच्छदेन परिच्छन्नानां बहूनां सर्वेषा गीतार्थानामथवा अगीतार्थानां यदि वा मिश्राणां केषांचित् गीतार्थानां केषांचिदगीतार्थानामित्यर्थः । एष एवानन्तरोदित एकभिक्षुगत आचार्याणां आलोचनाविषयो विधिरवसातव्यो व्यतिरेके च प्रायश्चित्तमपि नथैव, अिंते ऊर्ध्वं शेषाणामपि विधि यथाक्रमशो यथाक्रमेण वक्ष्यामि | तत्र शेषशद्ववाच्यानुपदर्शयति[भा.२१९७] सेसातूभन्नती अप्पबितिया उजेतहिं केइ ।
गोयत्थमगीयत्थे मीसे य विही उसोचेव ।। वृ-शेषानाम ते भण्यन्ते-यत्र तेषां बहूनां भिक्षुणा मध्ये केचिदात्मद्वितीयास्तस्मिन् शेष गीतार्थे अगीतार्थे मिश्रेचस एवपूर्वोक्तो विधिरालोचनाविषयस्तद्व्यतिरले प्रायश्चित्तविधिश्चावसातव्यः । [भा.२१९८] संजोगाउचसद्देण, अहिगयाजह य एग दोचेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org