________________
उद्देशकः-४, मूल - १२६, [भा. २१८७]
- १०३ गुणपरिवृद्ध्या स्थानलाभो भवति । तथा हि भिक्षुर्गगुणाधिकत्वेन गणावच्छेदकस्थानं लभते । गणावच्छेदको गुणाधिकतया आचार्योपाध्यायस्थानमतो भिक्षुसूत्रानन्तरं क्रमेण गणावच्छेदकाचार्योपाध्यायसूत्रे, तथा द्विप्रभृतिका खलु संख्या बहुका भवति, । ततो द्विसंख्या सूत्रत्रयानन्तरं बहुसंख्यासूत्रतःयं बहूनां च परस्परमुपसम्पन्नानां पिण्डो भवति तेन बहुसंख्यासूत्रत्रयात्परं पिण्डः पिण्डसूत्रमूक्तमिति, एवमनेन सम्बन्धजातेनायातस्यास्य सूत्रसप्तकस्य व्याख्या-; द्वौ भिक्षू एकतः संहतौ विहरतो नोण्हमिति वाक्यालगारे कल्पते अन्योन्यमुपसम्पद्य विहर्तुं, कल्पते ण्हमिति पूर्ववत् । यथारत्नाधिकतयाऽन्योन्यमुपसम्पद्य विहर्तुमेव. गणावच्छेदकसूत्रमाचार्योपाध्यायसूत्रंचभावनीयमेवं बहुसंख्यासूत्रत्रयं पिण्डसूत्रंचेति सूत्रसंक्षेपार्थः ।सम्प्रत्याधभिक्षुसूत्र व्याख्यानार्थ माह - [भा.२१८८] संभोइयाणदोण्हं, खेत्तादिपेहकारण गयाणं ।
पंथेसमागयाणंभिक्खूणइमाभवे मेरा || वृद्वावाचार्यावन्यस्मिन्नन्यस्मिन् क्षेत्रे स्थितौ, तौ च परस्परं सांभोगिको तयोः सांभोगिकयोः द्वयोराचार्ययो भिक्षवस्ताभ्यां प्रेषिताः क्षेत्रादिप्रेक्षाकारणगताः क्षेत्रप्रत्युपेक्षणार्थमादिशब्दादुपधिमार्गणार्थंगतास्तेच तथागच्छन्तः पथिसमागताः परस्परंमिलितास्तेषांचैकेनपथा गन्तवोयमतस्तेषां क्षेत्रादिप्रेक्षाकारणगतानां पथि समागतानां भिक्षूणांयामर्यादा सामाचरी साइयंवक्ष्यमाणा भवति[भा.२१८९] भिक्खुस्समासियं खलु पलिच्छणाणंचसेसगाणंतु।
चउलहुग ऊपलिच्छन्नेतम्हा उवसंपयातेसि ।। वृ-यौ द्वौभिक्षुस्पर्धकपती तयोःशैक्षतरकेणरत्नाधिकस्यपुरतः आलोचयितव्यः तेनालोचितेपश्चात् रत्नाधिकेनाशैक्षतरकस्य पुरत एमवकरणे भिक्षोः शैक्षस्य रत्नाधिकस्य प्रायश्चितं खलु मासिकं मासलघु, पलिच्छन्नणं चेत्यादि । एतद्बहुसंख्याविशिष्टस्य भिक्षुसूत्रस्य व्याख्यानं, परिच्छन्नानां जघन्यतोऽप्यात्मतृतीयाणांशेषकाणां चात्मद्वितीयानां यथोक्तवेध्यकरणे प्रायश्चित्तंमासलघु, तित्र हि योकोऽपरिच्छन्नस्तर्हि तेनान्य आत्मद्वितीय आत्मतृतीयो वा उपसम्पत्तव्यो नो चेदुपसम्पद्यते तर्हि तस्मिन्नपरिच्छन्नेऽनुपसंपद्यमानेप्रायश्चित्तंचत्वारों-लघुकास्तंचोपसम्पद्यमानंयोनोपसम्पदा प्रतीच्छति, तस्य मासलघु, यत एवं तस्मात्परस्परमुपसम्पत्तेषांभवतिकर्तव्या, ! एनामेवनियुक्तिगाथांभाष्यकृत् व्याचिख्यासुः प्रथमतो भिक्खुस्स मासियं खल्वित्येतद्व्याख्यनयति-- [भा.२१९०] दोभिक्खूअगीयत्था, सीया एक्कोव होज्ज उअगीतो।
राइनिय पलिच्छन्ने पुव्वं इयरेसुलहुलहुगा ।। वृ-द्वौ भिक्षू अगीतार्थौ यदि वा द्वावपि गीतौ गीतार्थो तयोः परस्परस्यालोचनमन्यथा प्रायश्चित्तं मासलघु, । अथवा एको गीतार्थ एकश्च भवत्यगीतार्थः । तत्ररत्नाधिकेन परिच्छन्ने भावपरिच्छेदोपेते गीतार्थे इत्यर्थः । पूर्वमालोचयितव्यं पश्चादितरेष्वगीतार्थेषुरत्नाधिकेन एवं चेत्तेन कुर्वतेतर्हिरत्नाधिकं प्रायश्चित्तंमासलघु, । इतरेषां चत्वारोलघुकाः । एनमेवगाथां विवरीषुः प्रथमतो दो भिक्खू अगीयत्था सीया इत्येतद्विवृणोति । [भा.२१९१] दोसुअगीयत्थेसु अहवा गीतेसु सेहतरो पुट्विं ।
___जइ नालोयइलहुओ।नविगडे इयरोविजइपच्छा ।। वृ-द्वयोर्भिक्ष्वोरगीतार्थयोर्मध्ये यदि शैक्षतरः पूर्वं स्वाधिकस्य पुरतो नालोचयति तदा तस्य
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org