________________
उद्देशक:-४, मूल - ११७, [भा. २१५७]
९७ कृतो यथाहंपश्चात्शीतेशीतकाले चशब्दादन्यस्मिनवा कालेउपसम्पत्स्ये ।तेषां चैतावद्वयएवं भूतस्य शरीरस्य वर्णइत्थंभूतं च शीतकालप्रायोग्यमनन्तकंवस्त्रमेवं वयसा चिलैश्चसङ्गेतं स्पष्टयति । उक्तंच
एवेइएहि दिनेहिंतुज्झसगासं अवस्स एहामो।
संगारो एव कातो चिंधानिय तेसि चिंधेइ ।। अत्राभाव्यविधिमाह[भा.२१५८] नालबद्धाउलब्भंते,जेयतमभिधारए।
जेयाविचिंधकालेहिंसंवयंति उवटिया ।। वृ. यदा तमुपसम्पत्स्यमानमभिधारयन्ति नालबद्धाः पूर्वोपस्थिता यथासोऽत्र सत्वरमुपसम्पत्स्यते,तदा तेनालबद्धास्तेन लभ्यन्ते,येचापिघटितज्ञातयो नालबद्धादिदीक्षिताश्चिकैःकालेनच तेऽपि तस्याभवन्ति, विसंवदन्तस्तुगुरोरथ चिह्नः संवादोऽस्ति, न कालतस्तथा हि यस्मिन् काले पूर्वमुपस्थिताः कथितानतेतस्मिन्काले आयाताः,किन्तुकालान्तरे,सोऽपिचसङ्केतदिवस यातस्ततः सतेचापृच्छयन्ते । यत्रयदिकेनापिकारणेनस्तानत्वादिनासतेवानायातास्तदास्तितत्वतःकालसंवाद इतितेतस्याभाव्याः । एतदेवाह[भा.२१५९] अन्नकाले वि आयाया, कारणेण उकेणवि ।
तेवि तस्साभवंती उविवरीयायरियस्सउ ।। वृ-ये कारणेन ग्लानत्वादिना केनचित्पूर्वमुपस्थिता अन्यकालेऽपि यस्तेनोपसम्पद्यमानेन कालो निर्दिष्टस्तस्मादन्यस्मिन्नपि काल आयातास्तेऽपि तस्याभवन्ति, विपरीतास्तु कारणमन्तरेण कालविसंवादिन आचार्यस्याभाव्याः । उपलक्षणमेतत् । सोऽपि यदि कारणेन केनचिन्निर्दिष्टकालादन्यस्मिन् काले समायातस्तथापि तस्याभवन्ति विपरीतास्तु कारणमन्तरेणोपसम्पद्यमानविसंवादभाजआचार्यस्याभाव्याः । [भा.२१६०] विप्परिणयंमिभावे जइभावो सिंपुनो वि उप्पन्नो ।
तेहोतायरियस्स उ अहिज्जमाणेय जो लाभो ।। वृ- सङ्केतकारणादनन्तरं यदि तेषां पूर्वमुपस्थितानां भावो विपरिणतो यथा नामकस्य पार्श्वे उपसम्पत्तव्यं तस्मिन् विपरिणते भावे पश्चात्पुनरपि केनापिकारणेन उपसम्पदनाभिप्राय उत्पन्नस्तदा ते पूर्वमुपस्थिता भवन्त्याचार्यस्य अधीयानेषु तेषु गाथायामेकवचनं प्रकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽप्यस्ति । यो लाभः सोऽप्याचार्यस्य उपलक्षणव्याख्यानादेतदपि द्रष्टव्यं । सङ्केतकरणार्ध्वं यदि तस्य पश्चाद् पसम्पद्यमानस्य भावो विपरिणता पश्चात्पुनरपि कालान्तरेण जातस्तदा ते पूर्वोपस्थिता गुरोराभाव्या यश्च तेषां लाभः सोऽपि गुरुस्तथा च पश्चादुपसम्पद्यमानमधिकृत्य पञ्चकल्पेऽभिहितम् ।
कालेन यचिंधेहिंय, अविसंवादी हितस्स गुरुणिहरा | कालंमि विसंवदिए, पुच्छिज्जइकिंतु आतोसि ।।
संगारय दिवसेहिं, जइगेलन्नादिदीवए तोउ । तस्सेव व अहभावो विपरिणतो पच्छपुनो जातो ।।
[227
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org