________________
व्यवहार-छेदसूत्रम् -२. ४/११७ [भा.२१५४] एवं तुअहिजेते ववहारो अभिहितोसमासेन ।
अभिधारेतेइणमो ववहारविहिंपवक्खामि ।। वृ- एवमनेन प्रकारेण तुर्भिन्नक्रमः स चाग्रे योक्ष्यते । अधीयाने व्यवहारं समासेन संक्षेपेणाभिहितः ।इमंपुनर्व्यवहारविधिमभिधारयतिप्रवक्ष्यामि प्रतिज्ञातभेव निर्वाहयति[भा.२१५५] जंहोति नालबद्धं घाडियनातीवजोवतहल्लं ।
भोएहि तिविमगंतो, विधंसेसेसुआयरितो ।। वृ- यद्भवति नालबद्धं, वल्लीबद्धमित्यर्थः । सा च वल्ली द्विधा-अनन्तरा सान्तरा च । तत्रानन्तरा इमे-षड् जनास्तद्यथा-माता पिता भ्राता भगिनी पुत्रो दुहिताच । [भा.२१५६] वल्लीसंतअनंतर अनंतराछज्जणा इमे हुँति ।
मायापिया भायाभगिनीपुत्तोयधूयाय ।। वृ-सान्तरा पुनरियं मातुर्माता १ पिता २ भ्राता ३ भगिनी च ४ तथा पितुः पिता १ माता २ भ्राता ३ भगिनी ४ च । तथा भ्रातुरपत्यं भ्रात्रीयो भ्रात्रीया वा, भगिन्या वा अपत्यं भागिनेयो भागिनेवी वा, पुत्रस्यापत्यं पौत्रः पौत्री वा, दुहितुरपत्यं दौहित्रो दौहित्री वा । उक्तंच
माउम्मायाय पियाभाया भगिणीएय एव पिउणोपि । - भाउभगिणीए वच्चा.ध्या पत्ताण वितहेव ।। परंपरपल्लिया वाएसा । अन्येत्वाहुः-प्रपौत्रप्रपौत्री इत्यादिरपिपरम्परवल्ली यावत्स्वाजन्य-स्वीकारः, घाडियनातीवत्ति यो वा घटितज्ञातिदृष्टा भाषित इत्यर्थः यो वा तत्र नालबद्धे घटितज्ञातौ वा लाभः । एतेते अनन्तरोदिताश्चिहं विमार्गयन्तः सन्तोभिधारयन्तं यान्ति अभिधारयत आभाव्या भवन्तिशेषेषु पुनरनभिधारयत्स्वाचार्यः श्रुतगुरुस्वामीभवति ।शेषाअनभिधारयन्तःश्रुतगुरोराभाव्याभवन्तित्यर्थः । उक्तंच
जइतेअभिधारयंती पडिच्छंते अपडिच्छगस्सेव ।
अहनो अभिधारती सुयगुरुणो तो उआभव्वा ।। इयमत्र भावना-येनालबद्धा एव घटितज्ञातयो ये वा तैर्दीक्षितास्तेः सह सङ्केतःपुर्व कृतो यथा यूयममुकस्याचार्यस्य पार्श्वे व्रजताहं पुनः पश्चादागमिष्यामि । एवं संकेतं कृत्वा ते पूर्वमुपस्थापितास्ते चाभिधारयन्तो वर्तन्ते । यथाऽअमुकोऽमुककाले समागमिष्यति । सोऽपि च पश्चादागतः सन् तथैव यदि निवेदयति चिह्नान्यपि च सर्वाण्यपिमिलन्ति तदा पूर्वमुपस्थापितात्तस्य सर्वे । उक्तंच
संगारो पुवकतो, पच्छा पाडिछओ उसोजातो ।
तेनं निवेदयव्यं उवठिया पुच्च सेहासे ।। यदि पुनः कालतश्चिमैश्चविसंवादस्तदा गुरोराभाव्यइति, । एतदेव वैतत्येन व्याख्यानयन्नाह[भा.२१५७] उवसंपज्जे जत्थउ, तत्थ पुठोभणातित्त !
वयचिंधेहिं संगारं, वनसीएयनंतगं ।। वृ- यत्रोपसम्पद्यते स पश्चात्तत्र तैः पृच्छयते, केन कारणेनत्वमागतोऽसि; 'स' प्रहासूत्रार्थानामयोपसम्पत्तुमेवमुक्त्वा तेन सद्भावः कथनीयो यथा उपसम्पद्ये इति परिणामात पूर्वकालमपि युष्माकं पार्श्वे ये नालबद्धा घटितज्ञातयस्तैदीक्षिता वा पूर्वमुपस्थितास्तेषां मया सङ्केतः
Jain Education International
For Priva
For Private & Personal Use Only
www.jainelibrary.org