________________
७५
उद्देशक :-४, मूल - १११, [भा. २०५५]
वृ- यदा स्मरति तदा असाधकमप्रयोजकमृक्षलग्नदिनादि आदिशब्दात मुहर्तादिपरिग्रहः । बहुव्याक्षेपेचगणेगच्छेस्मृतमपिपुनरपि विस्मरति । तत एवंस्मरणास्मरणसंभवः ।।
अत्रैव प्रायश्चित्तविधिसविशेषमाह[भा.२०५६] दसदिवसे चउगुरुगादसेव छलहु छग्गुरूचेव ।
ततोच्छेदोमूलं अनवटुप्पो यपारंची ।। वृ- तस्मिन्नधिकृते कल्पाके जाते सति यदि स्मरणास्मणतो दशदिवसानतिक्रामति । ततस्तस्यानुपस्थापयतः प्रायश्चित्तं चत्वारो गुरुकास्ततः परमन्यानि दशैवचेदिनान्यतिवाहयतिततः षड् लघुकं, ततः परतोऽपि दिनदशकातिक्रमे षड् गुरुकं । ततो च्छेदोत्ति ततः परमेवं च्छेदस्त्रिधा वक्तव्यः । स चैवं । ततोऽपिपरतो यद्यन्यानि दश दिनानि लक्ष्यति तर्हि चतुर्गुरुकच्छेदः । ततोऽपि परतोदिनदशकातिक्रमेषड्लघुकच्छेदः,ततोऽन्यदशदिवसातिक्रमेषट्गुरुकच्छेदः । मूलं अनवट्ठोयं पारंचीति तत एकदिवसातिक्रमे मूलं ततोऽपि परमेकादिनातिक्रमे अनवस्थाप्यो भवति । ततोऽपि परमेकस्य दिवसस्यातिवाहने पाराञ्चिको जायते-- [भा.२०५७] एसादेसो पढमो बितिएतवसा अदम्ममानम्मि ।
उभयबलदुब्बलेवा संवच्छरमादिसाहरणं ।। वृ- एष ऽनन्तरोदित आदेशः प्रथमो द्वितीये आदेशे पुनस्तपसा उपलक्षणभेतत् । च्छेदेन वा अदम्यमाने यदिवाउभयबलेन धृतिबलेनकायबलेन च उपलक्षणमेतदन्यतरैकबलेन वातपसःच्छेदस्य वा दातुमशक्यतया संवत्सरंयावदिशआचार्यत्वस्य हरणम्[भा.२०५८] . एतेदो आदेसा, मीसगसुत्ते हवंतिनायव्या ।
पढमबिइएसुंपुन,सुत्ते इमंतुनाणत्तं ।। वृ- एतावनन्तरोदितौ द्वावप्यादेशौ मिश्रकसूत्रे भवतो ज्ञातव्यौ । प्रथमद्वितीययोः पुनः सूत्रयोरिदमादेशविषयं प्रत्येकंनानात्वं तदेवाह[भा.२०५९] चउरो पंच दिवसाचउगुरू एव होतिच्छेदोवि ।
ततो मूलंनवमं, चरमंपिय एगसरगंतु ।। वृ-प्रथमे द्वितीये च सूत्रे प्रत्येकमिमावादेशौ प्रथम आदेशस्तस्मिन् विवक्षिते कल्पाके जातेसति यदि चतुरो दिवसानतिवाहयति, तदा चतुर्गुरुततो भूयो भूयश्चतुश्चतुर्दिनातिक्रमे षड् लघु षड् गुरुकं । एवं च्छेदोऽपि त्रिधा वक्तव्यः । तदनन्तरं मूलं नवममनवस्थाप्यम् । चरम पाराश्चितमेकसरकमेकैकदिनातिक्रमे वक्तव्यम् । द्वितीय आदेशः पञ्चदिवसातिक्रमेचतुर्गुरु । एवं पञ्च पञ्चातिक्रमेषड् लघुषड्गुरुके । एवंच्छेदोऽपिपञ्चपञ्चदिनातिक्रमेण त्रिधा वक्तव्यस्ततो मूलंनवमं, चरमं च एकसरकमेकैकदिनातिक्रमेण भावार्थः प्रागेव सप्रपञ्च भावितः । एतच्चोदेशद्वयं प्रथमसूत्रे द्वितीयसूत्रेचस्वस्थानेऽपिनोक्तंलाघवात् ।
मू. (११२)भिक्खूयगणाओअवकम्मअन्नंगणंउवसंपज्जिताणविहरेज्जा, तंचकेइसाहम्मिए पासित्ता वएज्जा, 'कं अज्जो उपसंपज्जित्ताणं विहरसि?" जे तत्थ सव्वराइणीए तंवएज्जा । 'अहं भंते ! कस्स.कप्पाए?' जे तत्थ बहसए तं वएज्जा । 'जं वा से भगवं वक्खति, तस्स आणाउववायवयणनिदेसे चिहिस्सामि' ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org