________________
७६
व्यवहार-छेदसूत्रम् -२- ४/११२ वृ- अस्यसूत्रस्य सम्बन्धमाह[भा.२०६०] कीसगणो मे गुरुणो हितोत्तिइय भिक्खुअन्नहिगच्छे ।
गणहरणेण कलुसितोस एव भिक्खूवएव अन्नं ।। वृ-पूर्वसूत्रेगणापहरणमुक्तंततः ‘कीस किमितिगणो मेममगुरोर्हतइति विचिन्त्य इति अस्मादेव गुर्वपमानलक्षणात्कारणाद् भिक्षुरन्यत्रगणान्तरे गच्छेत् । यदि वा यस्य गणोऽपहृतः स एव गणहरणेन कलुषितः सन्अन्यंगणंव्रजेत्ततोऽन्यगणोपसम्पत्प्रतिपादनार्थमधिकृतंसूत्रमितिसूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या--भिक्षुर्गणादपक्रम्य विशिष्टसूत्रार्थनिमित्तमन्यगणमुपसम्पद्य विहरेत् | तंचोभ्रामकभिक्षाचरप्रचुरे ग्रामे भिक्षार्थमटन्तंदृष्ट्रा कश्चित्साधर्मिको वदेत्-कमाचार्यमुपसम्पद्य त्वं विहरसि । एवं पृष्टः सन्यस्तत्र सर्वरत्नाधिको गीतार्थ आचार्यस्तं वदेत् तस्मिन्नुक्तेस परिकल्पयति । यमेष व्यपदिशति सोऽगीतार्थो, न चायमगीतार्थनिश्रया विहरति । ततो भूयः पृच्छति, अथ भदन्त कस्यकल्पेन, सूत्रेस्त्रीत्वं प्राकृतत्वात्, कस्यनिश्रयात्वं विहरसि, एवमुक्ते यस्तत्रसर्वबहुश्रुतस्तंवदेत् तथा तस्य सर्वरत्नाधिकस्याचार्यस्यागीतार्थस्य यः शिष्यो गीतार्थः सूत्रार्थनिष्णातः समस्तस्यापि गच्छस्य तृप्तिकारी तन्निश्रवाहं विहरामूति वदेत्यं वा स भगवानाख्याति यथैतस्याज्ञा त्वया कर्तव्या । तस्याज्ञायामुपपातेसमीपे वचननिदेशेच आदेशप्रतीच्छायां स्थास्यामीतिसूत्रसंक्षेपार्थः ।
अधुनाभाष्यकृत्सूत्रव्याख्यातुकामः प्रथमतः सूत्रविषयमपदर्शयति[भा.२०६१] पव्वावितो अगीतेहिं अन्नेहिंगंतूणउभयनिम्मत्तो ।
आगम्मसेस साहणततोयसागओन्नत्थ ।। वृ- कश्चिदगीतैरगीतार्थैराचार्यैः प्रव्राजितः, सोऽन्यत्र गणं गत्वा उभयतः सूत्रतोऽर्थतश्च निर्मातोऽभवत् । ततःसस्वगणेआगम्यशेषाणांगीतार्थानांसाधूनांसाधनं करोतिसर्वानपिगीतार्थान् सूत्रार्थनिमित्तमितस्ततो विप्रसृतानाचार्यस्य समीपयानयति । समानीय च तेषां सूत्रार्थान् पूरयति । अन्यदा ततो गच्छात्कोऽपिसाधुरन्यत्रगणान्तरेकेनापिकार्येणगतः । [भा.२०६२] तत्थवियअन्नसाहुं अटेतिअहिज्जमाणसाहूणं ।
बिंती मायढ एवं, किं तिय अत्थोन हो एवं ।। वृ-तत्रापिचगणान्तरेऽन्यसाधुमाचाराङ्गे अट्टे लोएपरिजुन्ने' इति सूत्रे अटे' इतिअधीयानं पठन्तं श्रुत्वा ब्रूते-मा पढ एवं । स प्राह-किमिति । इतरो ब्रूते-अर्थो न भवति विसंवदत्येवं यथा त्वं पठसि तस्मात् अट्टे इति द्विटकारको निर्देशोऽध्येतव्यः ।। [भा.२०६३] अत्थो वि अस्थि एवं,आमनमोक्कारमादिसव्वस्स ।
केरिस पुन अत्थोती बेतिसुणसुत्तमट्टत्ति ।। वृ- अधीयानः पृच्छति अर्थोऽपि ननु सूत्रस्यास्ति । इतरः प्राह-आममेवं न केवलमस्य सूत्रस्यार्थोऽस्ति किन्तुसर्वस्यापिनमस्कारादिकस्य सूत्रस्यास्ति । एवमुक्तोऽध्येता पृच्छति । कीदृशः पुनरस्य सूत्रस्यार्थ इति । इतरो ब्रूतेशृणु प्रथमतो यथावस्थितं सूत्रं ततः पठति अट्टे इति । अट्टे लोए परिजुने इति, एवं पठित्वास्य व्याख्यानमाह[भा.२०६४] अट्टे चउविहे खलु, दव्वे नदिमादिजत्थतणकट्टा ।
___ आवत्तंते पडिया, अहव सुवन्नादियाबट्टे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org