________________
७१
उद्देशक:-४,मूल- १०९, [भा. २०४१] वा हस्तकमात्रकेण वा भिक्षाग्राह्यते इत्यादिपरीक्षितस्यव्रतारोपणं कर्तव्यम् । तथा चाह[भा.२०४२] दव्वादिपसत्थवया एक्केक्कतिगंति उवरिमं हेठा ।
दुविहा तिविहाय दिसा आयंबिल निव्विगइयावा ।। वृ-द्रव्यादौ प्रशस्तेव्रतान्यारोपणीयानि । एकैकं व्रतंत्रिकं त्रिकृत्वउच्चारयेत्कथमित्याह-उवरिमं हेठाअधस्तान्मूलादारभ्ययावदुपरितनंपर्यन्तवर्तिसूत्रम् । इदमेकमुच्चारणमेवं त्रिन्वारादिग्निब्ध्यते । द्विविधा त्रिविधा वा तत्रसाधोर्द्विविधा तद्यथा आचार्यस्योपाध्यायस्य च वतिन्यास्त्रिविधा । तद्यथाआचार्यस्योपाध्यायस्य प्रवर्तिन्याश्च तथा उपस्थाननान्तरं तपः कार्यते । तच अभक्तार्थमाचाम्लं निर्विकृतिकमित्यादि । उक्तंच- जदिवसं उवठाविनो तदिवसं केसि वि अभत्तट्ठो भवइ । केसिं चिं आयंबिलंकेसिंचिनिव्विगइयं इत्यादि । सम्प्रतिमाननीयपित्रादिविषये विधिशेषमाह[भा.२०४३] पियपुत्तखुदुथैरे खूदुगधेरे अपावमाणमि ।।
सिक्खावणपन्नवणा दिलंतोदंडिमाईहिं ।। वृ-द्वौ पितापुत्रौ प्रव्रजितौ । तौ यदि द्वावपि युगपत् प्राप्तौ तर्हि युगपदुपस्थाप्येते । अथ खुदुत्ति क्षुल्लकः पुत्रः सूत्रादिभिप्राप्तः । थेरति स्थविरः सूत्रादिभिः प्राप्तस्तर्हि स्थविरस्योपस्थापना विधेया । खुदुत्ति यदि पुनः क्षुल्लकः सूत्रादिभिः प्राप्तः स्थविरो नाद्यापि प्राप्तो भवति, तर्हि तस्मिन् स्थविरे सूत्रादिकमप्राप्नुवतियावदुपस्थापनादिवसःशुद्धसमागच्छतितावत्स्थविरस्यप्रयत्नेन शिक्षाफ्ना क्रियते आदरेण शिष्यत इत्यर्थः । तत्र यदि उपस्थापनादिवसः मर्यादया प्राप्तो भवति ततो द्वावपि युगपदुपस्थाप्येते |अथादरेण शिक्षमाणोऽपिन प्राप्तस्तदास्थविरेणानुज्ञातेसतिक्षुल्लक उपस्थाप्यते । अथ स्थविरोन मन्यते तदा प्रज्ञापना कर्तव्या । तस्यां च प्रज्ञापनायां क्रियमाणायां दृष्टान्तो दण्डिको ऽभिधातव्यः । दण्डिको राजा आदिशब्दादमात्यादिपरिग्रहः । स चेवम-एगो राया रज्जपरिभठो सपुत्तोऽन्नरायाणमोलगिउमाढत्तो । सोराया पुत्रस्स तुठो तंसे पुतं रज्जे ठविउमिच्छइ । किंसो पिया नानुजाणइ । एवं तव जइपुत्तोमहव्वयरज्जं पावित्ति किंनमनसि । एतदेव सविशेषमाह[भा.२०४४] थेरेणअनुन्नाए उवठनिच्छेवंठतिपंचाहं ।
तिपणमनिच्छे उवरिवत्थुसहावेन जाहीयं ।। वृ-स्थविरेणानुज्ञातेउपस्थापना क्षुल्लकस्यकर्तव्या । अथसदण्डिकादिर्भिदृष्टान्तैः प्रज्ञाप्यमानोपि नेच्छति, । तथा पञ्चाहं पञ्चदिवसान् यावत् तिष्ठति । ततः पुनरपि प्रज्ञायते तथाप्यनिच्छानां पुनरपि पञ्चाहं तिष्ठन्ति ।पुनः प्रज्ञाप्यतेतथाप्यनिष्टौभूयःपञ्चाहमवतिष्ठन्ते । एवं यदित्रिपञ्चाहकालेन स्थविरः प्राप्तो भवति, तथा युगपदुपस्थापनातः परं स्थविरऽनिच्छत्यपि क्षुल्लक उपस्थाप्यते, । वत्थुसहावेण जाहीयमिति वस्तुनःस्वभावोवस्तुस्वभावः अहंकारी सन् अहंपुत्रस्यावमतरः करिष्येऽहमितिविचिन्त्य कदाचित् उनिष्क्रामेत् गुरोः क्षुल्लकस्य चोपरि द्वेषं गच्छेत् । एवं स्वरूपे वस्तुस्वभावे ज्ञाते त्रयाणां पञ्चाहानामुपर्यपिसक्षुल्लकः प्रतीक्षाप्यतेयावत्तेनाधीतमिति ।अथ द्वेऽपिपितापुत्रयुगलेतदार्यविधिः [भा.२०४५] दोथेरखुदुधेरेखुदुगवोच्चस्थ मग्गणा होइ ।
रनो अमच्चमाईसंजइमज्झेमहादेवी ।। वृ-दौस्थविरौसपुत्रौ समंप्रव्रजितौतत्रयदिद्वीस्थविरौप्राप्तौ नक्षुल्लकौ ततःस्थविरावुपस्थाप्पेते । 'खुदुत्ति' अथ द्वावपि क्षुल्लको प्राप्तौ न स्थविरौ तदा पूर्ववत् प्रज्ञापनोत्कर्षतः पञ्चदशदिवसान्या
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only