________________
उद्देशक :-४, मूल- १०५, [भा. १९०९] केवलमात्मोपयोगं नीताः,नापि परूषशिक्षाप्रदानादिना परिहापिताः परिहानि नीताः नाप्यन्यान्यपरित्राजनेन परिवर्धिताः । किन्त्वे (व) तावन्तोगुरुसमीपंप्रत्यानीताः ।।चतुर्थमाह[भा.१९१०] उवसंपावियपव्वाविया य अन्ने येतेसि संगहिया।
एरिसएदेइगणंकामंतइयंपिपूएमो।।। वृ-येन बहवउपसम्पादिता उपसम्पदंग्राहिता बहवः परित्राजिताश्च,अन्येचतेषामुपसम्पादितानां परित्राजितानांचसम्बन्धिनः संगृहीतास्तेऽपिउपसम्पदंग्राहयिष्यन्ते परित्राजयिष्यन्ते चेत्यर्थः, ईशे चतुर्थे ददाति गणमाचार्य एकान्तयोग्यत्वात । न केवलमेतास्मिन, किन्तु काममतिशयेन तृतीयमपि पूजयामश्चतुर्थालाभे तमपि योग्यं प्रशंसामइत्यर्थः । । तत्रात्मपरोपनिक्षेपयोजनामाह[भा.१९११] तम्मिगणे अभिसितेसेसगभिक्खूगणअप्प निक्खेवो!
जेपुन फड्डगवतिया आयपरेतेसि निक्खेवो।। वृ-तस्मिन चतुर्थे तदभावे तृतीय वागणे पदे अभिषिक्तेशेषकभिक्षूणां तद्गणान्तर्वर्तिनामात्मनिक्षेपोभवति ।ये पुनः स्पर्धकपतयस्तेषामात्मतः परतश्च निक्षेपः,स्पर्धकपतीनामात्मतस्तदाश्रितानां परतः स्पर्धकपतिद्वारेण तेषामुपनिक्षेपभावात ।।
एवमात्मपरोपनिक्षेपो निरपेक्षेडपिकालगते दृष्टव्यस्तथा चाह[भा.१९१२] एवं कालगते ठविहसेसाणआय निक्खेवो।
फड्डगवईयाणंपुनआयपरो होति निक्खेवो।। वृ- एवं निरपेक्षे सहसा कालगते पूर्वप्रकारेणान्यस्मिन स्थापिते शेषाणां गणान्तर्वर्तिनात्मनिक्षेपो भवति।स्पर्धकपतिकानांत्वात्मपरोपनिक्षेपः,स्पर्धकपतीनामात्मतस्तदाश्रितानांपरतो निक्षेपइत्यर्थः ।। [भा.१९१३] उवसंपञ्जणअरिहे अविजमाणांमिहोई गंतव्वं ।
गमनंमिसुद्धसुद्धे चअमंगो होति नायव्यो।। वृ-उपसम्पदनाहे अविद्यमानेभवत्यन्यत्रगन्तव्यं तत्रचगमने (शुद्धा)शुद्धपदेसंयोगतश्चतुर्भङ्गी भवति ज्ञातव्याः तद्यथा-निर्गमने शुद्धो गमेन च शुद्ध इति प्रथमः, निर्गमने शुद्धो गमनेडशुद्ध इति द्वितीयः, निर्गमनेऽशुद्धो गमने शुद्ध इति तृतीयः, निर्गमनेऽशुद्धो गमने चाशुद्ध इति चतुर्थः । गाथायां चउभङ्गो इतिपुंस्त्वनिर्देशः प्राकृतत्वात।।तत्र प्रथमभङ्गाव्याख्यानार्थामाह[भा.१९१४] असतीए वायगस्स,जंवा तत्थत्थितंमिगहियंमि ।
. संघाडोएगो वादायव्यो असती एगागी।। वृ- यः कालिकमुत्कालिकं दृष्टिवादं वा वाचयति स नास्ति, ततस्तस्य वाचकस्याऽसत्यभावे, अथवायत्तत्रास्ति श्रुतंतत्सर्व गृहीतं ततस्तस्मिन्गृहीतेऽन्यसूत्राद्यर्थम, अन्यत्र व्रजति, तस्य च द्रजत एकः संघाटोदातव्यः असतिसंघाटकाभावे एकाकी व्रजते।। [भा.१९१५] अहसव्वेसिंतेसिनस्थि अअवसंपयारिहो अन्नो।
___ सव्वे घेत्तुं गमनं जतियमेत्तावइच्छंति।। वृ- अथ तेषां गच्छवर्तिनां साधूनां सर्वेषामान्य उपसम्पदा) नास्ति, ततः सर्वान गृहीत्वा गमनं कर्तव्यम अथसर्वेगन्तुंनेच्छांति, तर्हियावन्मात्राइच्छन्ति तावन्मात्रैः सहगन्तव्यम । एष निर्गमशुद्ध उच्यते।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org