________________
व्यवहार-छेदसूत्रम् २- ४/१०५ जसपव्वया उराला, मोक्खसुहंचेव उत्तरिए।। वृ. एते मदीयाः साधवोऽहं युप्माकम, एवं चोपनिक्षेप्य तावत्तत्र तिष्ठति यावत व्यक्तो जायते, ततो व्यक्तीभूतः सन तस्मानिर्गत्य स्वयंमेव गणं धारयति । एवं च कुर्वतस्य फलं, इह लोके उदारा यशःप्रत्ययाः,अवदातंयशोडवदाताश्चलोकेप्रत्ययाःसंयमनैर्मविषयाः,परलोकेफलंमोक्षसुखमौत्तरिके लोकोत्तरिके उपनिक्षेपे।। अथवा लौकिकस्य लोकोत्तरिकस्य य साक्षेपस्य पदस्थापनायोग्य विषयेयं परीक्षा[भा.१९०७] सावेक्खो पुन पुव्वं, परिक्खहजएधनोउसुहाओ।
__ अनिययसहाव परिहावियभुतातच्चिया वुड्डा ।। वृ-सापेक्षःपुनः पूर्वपरीक्षतेसाधुन,यथाघनश्रेष्ठीस्नुषाअनियतस्वभावा ।परीक्षितवान । कथमिति चेदुच्यते- रायगिहे नगरे धनो नाम सेट्ठी। तस्स चत्तारिं सुण्हातो। अन्नया सो चिंतेइ का मम सुण्हा घरं बुद्धि नोहिति ।ततो अन्नया तासिं परिक्खणनिमित्तं सयणवग्गो निंतितो । भत्तोत्तरं सयलसयणसमक्खं सुण्हातो सद्दावेऊण पत्तेयं पत्तेवं पंचसालिकणा समप्पिया ए एसुरखिए करेह, यदा मोहमि तया दायव्वा । ततो पढमाए “बुढो एस न लज्जिती सयणसमक्खं पंचकणे समप्पेतो, न किंवि जाणइ जया मग्निहिती तयाअन्नेदायव्वा' इतिछुड्डिया । बिझ्याए ‘वुड्सेसत्ति' भुक्ता । तइया एआभरणकरंडियाए सुरक्खीकया । चउत्थीएभाउयखेत्तेसुआरोविऊणबुड्डिनीयाजाया वरिसपणगेणमूडसंहस्सा | पुनो वि सेविना वरिसपनगानंतर सयणवणं निमंतेऊण भुत्तुत्तरं सयणसमक्खं तातो सदाविया- तो ते मे पंच सालिकणसमप्पेह।ततो पढ़माए अन्नातो ठाणातो आणेऊणसमप्पिया, सेठियासवहसाविता भणिया तेचेव इसे पंच सालिकणा किंवा अन्ने, तीए कहियं तेमए तथा चेव छुड्डिया, पुन अन्ने आणीया' । एवं बिइयाए वि, नवरं तीए भुत्ता कहिया । तइयाए ते चेव आनीया, भणियं 'आभरणकरंडियाए मए सुरक्खीकया' । चउत्थीए भणियं 'ताय सगडाणि समपिजंतु जेन तेपंच सालिकणा आनिज्जंते, ततो सेठिनाविम्हिएणपुच्छियं,तीएकहियंजहावतंजावजाया मुडसहस्सा!तओपरितुट्टेणसेविणा भणियंएतीजमन्झ पंच सालिकणा अतीव वुद्धिं नोहितित्ति हसा मम घरस्स सामिणी। तइया भंडाररविखया जीए भुतासा महासनावावारेनिजोइया, पढमाघरबाहिकम्मे । तथाचाह-प्रथमया परिहापिता,द्वितीयया भुक्तास्तृतीययातावन्मात्रा घृताश्चतुर्थ्या 'चुत्ति' वर्धित्ताःएष दृष्टान्तः ।।
सम्प्रतिधान्तिक-योजनामाह[भा.१९०८] उमेसिवमतरतेय उज्झितंआगतो नखलुजोगो।
कितिकम्मभारभिक्खादिएसुभुत्तायभुत्तीए।। वृ- एवमाचार्येणापि परीक्षानिमित्त साधून समर्प्य देशदेशने शिष्या नियोक्तव्यास्तत्र योऽवमे दुर्भिक्षेऽशिवेवासाधूनत्यक्तवाऽथवा येऽतरतोडसहायाततानवात्यक्तवासमागतः,सखलुन योग्यः । येनापि कृतकर्मसुपात्रलेपनादिव्यापारेषु, भारे उपध्युपकरणवाहनेन, भिक्षादिषु चात्मभुक्तया भुक्ता उपयोग नीताः साधवो,नच सम्यक्पालिताः सोऽपिन योग्यः ।। [भा.१९०९] नय छुड्डिया नभुत्तानेव य परिहावियान परिवूढा ।
ततिएणं तेचेव उसमीवपच्छाणिया गुरुणो।। वृ-तृतीयेन येसमर्पिताःसाधवोगुरुणा,तेनछुड्डिया नदुर्भिक्षाशिवादिपुपरित्यक्ताः, नापिभुक्ताः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org