________________
उद्देशक :-४, मूल- १०४, [भा. १८६३]
. उसनेसुविएवं, अच्चाइन्ने नपुन एण्हि ।। वृ-एक्मेव अनेनैव प्रकारेणदेशिकेऽपिसभाषिकेण समानभाषाव्यवहारिणासमनुशिष्टेज्ञातव्यम् । किमुक्तं भवति? द्रमिलान्ध्रादिदेशोद्भवो म्लेच्छप्राय आर्यभाषामजानानो यो विपरिणतः सन् त्यक्तसम्यक्त्वो गृहस्थीभूतः पब्रिाजकादिषुनिह्नवेषुना मिलितोयदिकेनापिसभाषिकेणसमनुशिष्टः सन् प्रयावर्तते तर्हि तस्य समनुशासकस्याभवति, नान्यस्य । अथ ससम्पक्त्वः परलिङ्गादिषु गतस्तर्हि मूलाचार्यपर्यायपरिमाणंतिस्त्रः समाः, अवसन्नेषु अपिएवंपूर्वमासीत् । यथा अवसन्नीभूतंतदिवसमपि य उपशमयतिसतस्याभवतिइदानींपुनःकषायेरत्याकीर्णेनेयंव्यवस्था किन्तुत्रीणिवर्षाणि ।। उक्त्तो गृहस्थः पश्चात्कृतः,सम्प्रतिसारुपिकमधिकृत्याह[भा.१८६४] सारुवीजजीवं पुन्वायरियस्सजे यपव्वावे ।
अपव्याविएसच्छंदो, इच्छाए जस्ससोदेई ।। वृ-सारुपिको जोहरणादिधारी स वावजीवं पूर्वाचार्यस्याभवति, नतु त्रिवर्षप्रमाणातस्य मर्यादा, यानि च स सारुपिकः प्रव्राजयतिमुण्डितानि करोति तान्यपि पूर्वाचार्यस्याभवन्ति, तेन मुण्डितत्वात्, यानिपुनस्तेन नमुण्डितानिकिन्त्वद्यापिसशिखाकानिवर्तन्ते,तदायत्तानिचतान्यप्रव्राजितान्यधिकृत्य तस्य स्वच्छन्द आत्मेच्छा । तथाचाह-यस्येच्छयास ददाति तस्याभवन्ति नान्यस्येति ।।
एतच्चापुत्रादिषुद्रष्टव्यं पुत्रादीनि पुनः पूर्वाचार्यस्याभवन्ति ।। [भा.१८६५] जो पुन गिहत्थमुंडो अहवामुंडोउतिण्हवरिसाणं ।
आरेणंपव्यावे, सयं च पुवायरिए सव्वं ।। वृ-यः पुनर्गृहस्थ इव मुण्डो गृहस्तमुण्डः, क्षुरेण मुण्ड इत्यर्थः, अथवा मुण्डो लोचने मुण्डः । एष द्विविधोऽपिमुण्डोगृहस्थत्वं करोति,नतुरजोहरणदण्डपात्रादिधारयतितेन सारुपिकाभिन्नः सत्रयाणां वर्षाणामारतोऽर्वाक यानि प्रव्राजयति मुण्डितानि करोति तानि स्वयं च यावत्रीणि वर्षाणि न पूर्यन्ते तावत्सर्व पूर्वाचार्यस्याभवति ।। [भा.१८६६] अपव्वावित सच्छंदा तिण्हं उवरिंतुजाणियव्वावे ।
अपव्वावियाणिजाणिय सोवि अजसिच्छएतस्स ।। वृ- यानि पुनस्त्रयाणां वर्षाणामारतो न प्रवाजितानि न मुण्डितानि कृतानि किन्तु सशिखाकानि वर्तन्ते तानि स्वच्छन्दात् यस्मै प्रयच्छति तस्याभवन्ति, त्रयाणां वर्षाणामुपरि पुनर्यानि प्रव्राजयति मुण्डितानि करोतियानि वा प्रवाजितानि सशिखाकानि तिष्ठन्ति सोऽपिचस्वयमात्मना यस्य सकाशे इच्छति प्रतिभासतेतस्यसमीपे प्रव्राजयति ।। प्रव्रजतिचत्रिवर्षमर्यादाः परिपूर्णीभूतत्वात् ।। [भा.१८६७] गंतूणंजइबेती अहयं तुझंइमानि अन्नस्स ।
एयानि तुज्झ नाहंदोबी तुझंदुवेनस्स ।। वृ-त्रिवर्षप्रमाणायां मर्यादायामतिक्रान्तायां पूर्वाचार्यस्य समीपं गत्वा यदि ब्रूते अहं युष्माकमन्तिके प्रव्रजिष्यामि यानि पुनरिमानी मम समीपे उपस्थितानि तान्यन्यस्यामुकस्य पार्थे प्रव्रजिष्यन्ति, अथवा एतानि युष्माकमहमन्यस्य, अथवा द्वावपिएतान्यहंचयुष्माकं, यदि वा द्वावपि एतान्यहं चान्यस्य, तदा यदिच्छति तत्प्रमाणम् ।। तदेवाह-- 2273]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org