________________
२७
उद्देशक:-४, मूल - १०४, [भा. १८३२१
. साहारणंतुकेसिंबोच्छंदुविहंच पच्छकडं ।। दृ- वर्षासु बहूनामाचार्याणां परस्परोपसम्पदा समाप्तकल्पानां, वर्षासु समाप्तकल्प ऊना असमाप्तकल्पाः, एगदुगपिडियाणंतिसंप्राप्त्याप्येककाः सन्तः पिण्डिताएकपिण्डिताः अथवा द्विकेन वर्गद्वयेन एक एकाकि एकः षड्वर्गो, यदि वा एको द्विवर्ग एकः पञ्चवर्ग इत्यादिरुपेण पिण्डिता द्विकपिण्डितास्तेवामेकद्धिकपिण्डितानाम,अपिशब्दात्रिकचतुष्कादिपिण्डितानांवावग्रह आभवति, नशेषाणामसमाप्तकल्पस्थितानां,तथा साधारणशैक्ष्यं वक्ष्ये ।साधारणः (णे)शैक्षो यस्याभवतितस्य तंवक्ष्ये । तथा द्विविधंच गृहस्थसारुपिकभेदतो द्विप्रकारंचपश्चात्कृतमुपरिगणावच्छेदकपृथक्त्वसूत्रे वक्ष्यामि ।।तत्रसाधारणशैक्षं वक्तुमाह- . [भा.१८३३] अक्खेत्ते जम्मुवट्टितो, खेत्तेवा समट्टियाणसाहारे ।
वायंतिय ववहारे, कयंमिजोजस्सुवट्ठाइ ।। वृ- अक्षेत्रेस्नानादिप्रयोजनतः काप्येकत्र मिलितानां यो यस्योपतिष्ठति शैक्षः, सतस्याभवति । अथवा समकमेककालं ये स्थिताः पृथक् पृथक् समाप्तकल्पास्तेषां समकस्थितानां तत्क्षेत्रं साधारणं, तस्मिन् साधारेण क्षेत्रे समकस्थितानाम्, अथवा पश्चादागता अप्येवं व्यवस्थां कृत्वा प्रविष्टा यद् यस्योपतिष्ठति तत् तस्याभवतीति तत एवं वाचन्तिके व्यवाहारे व्यवहारे कृते, यो यस्योपतिष्ठति, स तस्याभवति ।। [भा.१८३४] साहारणट्टियाणंसेहे पुच्छंतु वस्सएजोउ |
दुरत्थं पिहु निययं,साहति उतस्समासगुरु ।। वृ- विचारादिविनिर्गं साधुं दृष्ट्वा कोऽपि शैक्षकः पृच्छति कुत्र साधूनां वसतय इति, एवं साधारणस्थितानां साधारणक्षेत्रावस्थितानामुपाश्रयान् पृच्छति शैक्षे यो निजकमात्मीयमुपाश्रयं दूरस्थम्, अपिशब्दात्प्रत्यासन्नं वा साधयतिकथयति, तस्य हुनिश्चितं प्रायश्चितंमासगुरुः ।।
कथं पुनः कथनीयमित्याह[भा.१८३५] सव्ये उद्दिसियव्या, अहपुच्छइ कयरो एत्थ आयरितो ।
बहुस्सुय तवस्सिपब्वायगोयतत्थवितहेव || वृ- सर्वे यथाक्रममुपाश्रया उद्देष्टव्या यथा अमुकस्याचार्यस्योपाश्रयोऽमुकप्रदेशे, अमुकस्यामुके इति, एवं कथिते यत्र याति तेषामाभवति । अथ स पृच्छेत् कतरोऽत्राचार्यो बहुश्रुतो वा तपस्वी वा प्रयाजको वा, तत्रापितस्यामपिपृच्छायां तथैव कथनीयमन्यथाकथने मासगुरुः ।। [भा.१८३६] सव्वे सुयत्थाय बहुस्सुया वा, पव्यावगाआयरिया पहाणा ।
एवं तुवुत्तेसमुवेति जस्स, सिढे विसेस चउरोय किण्हा ।। वृ-अथसर्वेश्रुतार्थाः,सर्वेबहुश्रुताः,सर्वेचप्रव्राजकाः, सर्वेचाचार्याः प्रधानाः ततस्तथैव यथाभावं कथनीयाः । एवं तूक्ते यस्य समीपेसमुपैति, तस्याभवति; अथात्मीयानां बहुतरगुणोकीर्तनतोऽन्येषां बहुतरनिन्दनेन रागद्वेषाकुलतया विशेषं कथयति, ततः शिष्टे विशेषे तस्य विशेषकथकस्य प्रायश्चित्तं चत्वारोमासाः कुत्स्नाः परिपूर्णकागुरुका इत्यर्थः । अथसर्वेषां मिलितानांसशैक्षः समागतएवं ब्रूयात्.[भा.१८३७] धम्मभिच्छामि सोउंजेपव्वइस्सामिरोइए। .
कहणालद्धितोऽहीणोजो पढमंसोउसाहति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org