________________
१४
व्यवहार-छेदसूत्रम् -२-४/१०२ दृ-संयतस्तपःकर्म प्रति अम्लान्या पराक्रमेदित्युक्त भगवता तस्मात्र नियमतः सर्वस्य रसत्यागो भवति। [भा.१७७५] जस्स उसरीरजवणा, रुतेपणीयं न होइ साहुस्स ।
सोविय हुभिन्नपिंडभुंजउ अहवा जहसमाही ।। वृ- यस्य साधोः शरीरयापना न प्रणीतं प्रणीतरसमृते भवति, सोऽपि च आसतां पूर्वोक्ता असहा इत्यपिशब्दार्थः । हुनिश्चितं भिन्नपिण्डं धृतादिना मिश्रितंगलितापिण्डंभुजीत । अथवा यथासमाधि क्षीरादिभुङ्क्ते केवलंमा गृद्धिर्भूयादितिसंपृष्ट(संमृष्ट) पानकादिनामीलयित्वाक्षीरमापिबेत्।। [भा.१७७६] चउभंगोअजनाउलकुलाउलेचेव ततियभंगोउ ।
भोइयमादि जनाउलकुलाउलमडंबमादीसु ।। वृ- जनाकुल-कुलाकुलयोश्चतुर्भङ्गिका जनाकुलमपि कुलाकुलमपीति थमो भङ्गः, जनाकुलं न कुलाकुलमितिद्वितीयः, न जनाकुलं कुलाकुलमितितृतीयः,नजनाकुलं नापिकुलाकुलमिति चतुर्थः, प्रथमभङ्गे बहूनिकुलानि बहूनिमानुपाणि । द्वितीयभङ्गे कुलानिस्तोकानिजनास्त्वतिबहवः,कुले कुले भोजिकादिजनानां सहस्त्रसंख्यायाभावात् । तृतीयभङ्गे बहूनि कुलानि जनाः स्तोकाः, गृहे गृहेएकस्य द्वयोर्वामानुषयोर्भावात् | चतुर्थभङ्गेन बहूनि कुलानि नापिबहवो जनाः; कतिपयकुलानां प्रतिकुलंच स्तोकमानुषाणांभावात् ।। अत्रयोभङ्गौ ग्राह्यौतावाह-अजनाकुलेत्यादिना नजनाकुलंकुलाकुलमिति तृतीयोग्राह्यः एतदनुज्ञानात्प्रथमः सुतरामनुज्ञातो द्रष्टव्यस्तस्योभयगुणोपेतत्वात् । आहचचर्णिकृत्“जइ ताव तइओ भंगो । अनुन्नाओ प्रगेव पढमो भंगो अनुन्नातो' इति, शेषौ तु द्वौ भंगौ नानुज्ञातौ कुलानामल्पत्वात् ।। सम्प्रति जनाकुलतां कुलाकुलतां च व्याख्यानयति-भोइय इत्यादि प्रथमभङ्गे द्वितीयभङ्गे च जनाकुलं भोजिकादिभिरतिप्रभूतैर्जनैराकीर्णत्वात्कुलाकुलं मडम्बादिषुस्थानेषु । तथा हि-मडम्बे अष्टादशकुलसहस्त्राणि, आदिशब्दात्पत्तनादिपरिग्रहः । व्याख्यातंजनकुलद्वारम्।। [भा.१७७७] वेजस्सओसहस्सव, असतीए गिलाणउजंपावे ।
वेजसगासं नेते आनंतेचेवजेदोसा ।। वृ- यदि नाम कोऽपिग्लानो जायते, तदावैद्यस्य औषधस्य चासत्यभावे यत् ग्लानो अनागाढागाढपरितापनादि प्राप्नोति तन्निमित्तं सर्व प्रायश्चित्तमाचार्यः प्राप्नोति । अन्यच्च ताशे क्षेत्रेऽवतिष्ठमानो वैद्योऽत्र नास्तीति ग्लानेऽन्यस्मिन् ग्रामे वैद्यस्य सकाशं नीयमाने आनीयमाने वा ये दोषांअनागाढमनागाढं वापरितापनस्तेनैरुपकरणाद्यपहरणंव्याघ्रादिश्वापदैर्भणमित्यादितद्धेतुकमपि प्राप्नोति । एवमौषधस्याप्यानयसाधुवुनामान्तरे प्रेष्वमाणेषु दोषावाच्वाः।। [भा.१७७८] नेचझ्या पुन धनंदलंतिअसारअंचितादीसु ।
अहिवंमि होइक्खा , निरंकुसेसुंबहूदोसा ।। वृ-निचयेन संचयेनार्थाधान्यानां ये व्यवहरन्ति ते नैचयिकास्ते असारा दरिद्रा अञ्चिताः पूज्या राजमान्याः पितृपितृव्यादयोवा आदिशब्दादनञ्चितादिपरिग्रहस्तषुक्रयेणान्यथावाधान्यं ददति । ततः सर्वत्र भिक्षा सुलभोपजायते।। तथा अधिपेऽधिपतौ विद्यमाने रक्षा भवति । निरङ्कुशेषु लोकेषु मध्ये पुनर्वसतो बहवोदोषा उपकरणापहारापमानादिलक्षणाः।। पाषण्डद्वारमाह-- [भा.१७७९] पासंडभाविएसुं, लंभति ओमानमो अतिबहूसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org