________________
उद्देशक :-४, मूल- १०२, [भा. १७६९] चशब्दादात्मनि च, आत्मविराधना संयमविराधना चेत्यर्थः, तत्र वृश्चिकादिभिर्दशादात्मविराधना, कीटिकादिसत्त्वव्याघाताच्च संयमविराधना ।। स्थण्डिलाभावे दोषानाह-नियमत्यादिस्यण्डिलाभावे अस्थण्डिले जुगुप्सिते वा स्थण्डिले निसर्गे पुरीषप्रश्रवणोत्सर्गे नियमाद् दोषाः संयमविराधनादयः । तत्रास्थण्डिले हरितकायादिव्यापादनात् संयमविराधना, पादादिल्हसनादात्मविराधना, जुगुप्सिते स्थण्डिले प्रवचनविराधना । अथैतद्दोषभयान्न व्युत्सृजति किन्तुधारयति । तत आह, धारेण च दोषा आत्मविधातादयः तथाच "पुरीषादिधारणेजीवितनाशादिः' “मुतनिरोहचवच्चनिरोहेय जीवियं चयति' इत्यादिवचनात् । म्लानत्वे च चिकित्साकरणतः संयमव्याघातः; ।। यत्र सङ्कटा वसतिर्यत्र द्वित्र्यादयोवसतयोन लभ्यन्तेतत्र दोषानाह[भा.१७७०] वसहीएसंकडाए विरल्ल अविरल्लणेभवेदोसा ।
वाघातेन वअन्नाऽसतीएदोसा उवच्चंते ।। वृ- वसतौ सङ्कटायां सत्यामुपधेः विरल्लेति विस्तारणे वा दोपा भवन्ति के ते इति चेदुच्यते;-यदि उपधिस्तीमितो विस्तार्यते ततः सङ्कटत्वादन्यमप्यतीमितमुपधिं तीमयति । अय न विस्तार्यते तर्हिस कोथमुपयाति,तत्संसर्गतःशरीरस्यचमान्धमुपजायते । एकस्यश्चवसतेः कथमपिव्याघाते अन्यस्याश्च अभावे ग्रामान्तरं व्रजनीयं, तत्र च व्रजति संयमात्मग्रवचनविराधना । तथा हि-मार्गे जलहरितकायादिव्यापादनात् संयमविराधना अगाधे सलिले प्रविशत आत्मविराधना, वसत्यलाभतो वर्षाकालेऽपि वर्षप्रपातेनावरुध्यमानान्पथगिच्छतस्तान्दृष्ट्रालोकः प्रवचनं कुत्सयते, ईशा एवैते वर्षास्वपिनाश्रमंक्वचिदपि लभन्तेइतिप्रवचनविराधना।। गोरसाभावे दोषानाह[भा.१७७१] अतरंतबालवुरुढाअभाविताचेव गोरसस्सअसती ।
जंपाविहित्ति दोसंआहारमएसुपाणेसु ।। वृ-अतरन्तोनामअसहास्तथाबाला वृद्धाश्चतथायेऽभाविता येषांगोरसव्यतिरेकेणनान्यत्किमपि प्रतिभासते, ते गोरसस्य असति अबावे आहारमये, प्राणेषु सत्सु यद्गाढानागाढपरितापनादिकं दोषं प्राप्स्यन्ति, तन्निमित्तंसर्वमपिप्रायश्चित्तमाचार्योलप्स्यते, तस्माद्यत्रतदभावस्तत्रनवस्तव्यम् । [भा.१७७२] ननुभणितोरसच्चाओ, पणीयरसभोयणेय दोसाउ ।
___किंगोरसेन भते, भन्नइसुणचोयगइमंतु ।। वृ- ननु सूत्रे रसानां क्षीरादीनां त्यागो भणितः, “अनशनमूनोदरता, वृत्तेः संक्षेपणं, रसत्यागः" इत्यादिबाह्यतपोव्यावर्णनात् । प्रणीतरसभोजने च दोषाः कामोद्रेकादयः शरीरोपचयादिभावात्, ततः किं भदन्त गोरसेन कर्तव्यम् ।सूरिराह-श्रृणुचोदक! इदं वक्ष्यमाणम् ।। तदेवाह[भा.१७७३] कामंतुरसच्चागो, चतुत्थमंगंतुबाहिरतवस्स ।
सोपुन सहूण जुञ्जतिअसहुणयसज्ज वावत्ति ।। वृ- काममनुमतमेतत् । रसत्यागश्चतुर्थमङ्गं चतुर्थो भेदो बाह्यतपसः षड्भेदात्मकस्य । केवलं, पुनःशब्दः केवलार्थः, सरसत्यागःसहानायुज्यतेसंगच्छते । असहानामसमर्थानांरसाभावेसद्यस्तत्कालं व्यापत्तिर्मृत्युः । अन्यच्च[भा.१७७४] अगिलाएतवोकम्मपरक्कमे संजतोति इतिवुत्तं ।
तम्हा उरसच्चाओन नियमतो होतिसव्वस्सा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org