________________
उद्देशकः-४, मूल - १०२, [भा. १७७९]
अविय विससुवलद्धी हवंतिकजेसु उसाहाया ।। दृ- यदि स्तोकाः पाषण्डास्ततोऽशनादीनि वस्त्राणि भैषजानि चातिसुलभानि भवन्ति अतिबहुषु पुनः पाषण्डेसुसत्सुपाषण्डभावितेभ्योजनेभ्यो, गाथायांसप्तमीपञ्चम्यर्थे, अपमानलभन्ते । अपीति संभावने |चःपुनरर्थे ।संभाव्यतेपुनरियं विशेषोपलब्धिरन्यपाषण्डेभ्योऽतिशयोपलब्धिर्यथा यदन्यत् पाषण्डिनांकल्पतेतत्साधूनांन कल्पते । तत एवं लोकोभावितः सन् साधूनां कल्पिकंददाति । तथा कार्येषु च बहुप्रकारेषु शृङ्गानादि(तादि)लक्षणेषु वयमपि पाषण्डा एतेऽपिच पाषण्डा धर्मस्थिता इति कृत्वा सहायाभवन्ति।।सम्प्रति भिक्षाद्वारमाह[भा.१७८०] नाणतवाण विवढीगच्छस्सयसंपयासुलमभिक्खे।
नयएसणातोघातो नेवयठवणाएभंगोउ ।। वृ-सुलभा भिक्षा यत्र तस्मिन् सुलभभिक्षे ग्रामादौ वसतां ज्ञानस्य श्रुतज्ञानस्य तपसश्चानशनादेर्विशिष्टा वृद्धिर्भवत्याहारोपष्टम्भतः स्वाध्यायस्य तपश्च कंतु शक्यत्वात्तथा गच्छस्य सम्पत् स्फीतताऽतिविशिष्टाभवति ।शिष्याणांप्रातीच्छिकानांवाडनेकेषामागमातूनच एपणायाघातः प्रेरणा, नापि स्थापनाया मासकल्पवर्षाकल्परुपाया अथवास्थापनाकुलानां भङ्गःप्रेरणा।। [भा.१७८१] वायंतस्सनुपनगंपनगंपडिच्छतो भवेसुत्तं ।
एगणंबहुमानो कित्तीय गुणायसन्झाए ।। वृ- यत्र स्वाध्यायश्चतुःकालं निर्वहति तत्र वर्षावासः कर्तव्यो यतः स्वाध्यायेऽमी गुणाः सुत्रमाचारादिकं सूत्रतोऽर्थतस्तदुभयतश्च वाचयतः पञ्चकं वक्ष्यमाणं सङ्ग्रहादिकं भवति । यथा च वाचयतः पञ्चकंतथा प्रतीच्छतः श्रोतुरपिपञ्चकं तस्यापिसंग्रहादिनिमित्तं श्रुतश्रवणाय प्रवृत्तेः । तथा वाचयतःप्रतीच्छतौकाम्यं श्रुतैकपरतोपजायते,साचविश्रोतसिकारिका भवति तथाबहुमानोभक्तिः श्रुतस्य तीर्थकरस्य च कृतो भवति । कीर्तिश्च अवदाता सकलधरामण्डलव्यापिनी यथा भगवतः आर्यवरस्येति ।।अधुना पञ्चकंव्याख्यानयति[भा.१७८२] संगहुवगह निजरसुयपज्जवजायमव्ववच्छित्ती ।
पनगमिणंपुव्युत्तंजेचायहितोपलंभादी ।। वृ-यत्पञ्चकं पूर्वमुक्त तदिदं तद्यथा-सङ्ग्रह उपग्रहो निर्जरा श्रुतपर्यवजातमव्यवच्छित्तिश्च । तत्र संग्रहः शिष्यादेस्तथाच श्रुतेशिष्यादयः संगृह्यन्ते । उपग्रहउपष्टम्भः सच श्रुतज्ञानादिप्रदानतः । निर्जरा ज्ञानावरणादिकर्मविनिर्जरणं | श्रुतपर्यवजातं प्रभूता प्रभूततरा श्रुतज्ञानपर्यायवृद्धिः । अव्यवच्छित्तिस्तीर्थस्य । ये चात्महितोपलंभादय आत्महितोपलंभः परहितोपलंभः उभयहितोपलंगः एकाग्रें बहुमानं चेतितद्वा पञ्चकं प्रतिपत्तव्यम्।। [भा.१७८३] एवं ठियाणपालो आयरिओसेस मासियलहुयं ।
कम्पट्टिनीलकेसी आयसमुत्थापरे उभए ।। वृ- एवं त्रयोदशदोषविमुक्ते त्रयोदशभिर्गुणैरुपेते क्षेत्रे कारणवसतः त्रयाणां वर्षासु स्थितानां द्वयोर्भिक्षार्थ विनिर्गमे तृतीयः पश्चात्पालो वसतिपालः आचार्यः स्थापनीयः । अथान्यं स्थापयति तत आह-शेषेआचार्यव्यतिरिक्ते वसतिपाले स्थाप्यमाने प्रायश्चित्तं मासिकं लघु । तथा यदितरुणं श्रमणं वसतिपालंपश्चात्स्थापयति, ततइमेस्वलिङ्गासेवनादिका दोषास्तद्यथा-आत्मसमुत्थाः परेपरसमुत्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org