________________
व्यवहार-छदसूत्रम्-२-४/१०२ वृशय्यातरो यदि शून्यां वसतिमालोक्य कस्यापि पार्श्वे दृष्टा श्रुत्वा च तद्वच एतजानाति यथा गताः साधव इति न चाप्रीतिरुत्पन्ना तदा प्रायश्चित्तं चत्वारो लघुकाः । अथाप्रीतिकं करोति यथा अदाक्षिण्या एते अनापृच्छ्य गता इति तर्हि गुरुगत्ति चत्वारो गुरुका मासाः । अथैकानेकभेदेन तद्रव्यान्यद्रव्यव्यवच्छेदस्तदा तन्निमित्तमपि चतुर्गुरुकप्रायश्चित्तम् । अधुना मिच्छत्तबडुगमादीति व्याख्यानयति-बटुचारणेत्यादि, बटुका द्विजातयः चारणा वैतालिकविशिषाः भटाः प्रतीतास्तेगताः क्वापि साधव इति वित्राय तस्मिन् शून्ये उपाश्रये आवासयेयुः, तत्र च कलहादिप्रसङ्गः, तथा शून्यां वसतिमालोक्य कश्चित्तिरश्चो मनुष्यो वा समागत्य भ्रियते तत्र च राजग्रहादिदोषसंभवः तथा केचित शय्यातरस्य प्राधूर्णकाः शून्येयं वसतिरिति कृत्वा शय्यातरानुज्ञया तत्र तिष्ठेयुर्न च ते निष्काशयितुं शक्यन्ते, निष्कासने वा प्रद्वेषादिप्रवृत्तिः, तथा तिरश्ची मानुषी वा प्रसवितुकामाशून्यां दृष्ट्रातत्रागत्व प्रसवते (प्रसुवीत),तस्या निष्काशने आश्रयत्याजनेसंयमविराधनायो दोषा यथोक्ताःप्राक्, एतेशून्य उपाश्रये क्रियमाणे दोपाः ।। सम्प्रति अच्छंतिसलिङ्गमादीणिइति व्याख्यानयति[भा.१७५५] अह चिट्ठति तत्थेगो एगो हिंडइउभयहा दोसा ।
सल्लिंगसेवणादी आउत्थ परे उभयतोय ।। वृ- अह तत्रैकस्तिष्ठति एको हिण्डते तत उभयथा उभयेन प्रकारेण यस्तिष्ठति तद्वता यश्च हिण्डते तदताश्चेत्यर्थः, स्वलिङ्गसेवनादयो दोषाः स्वलिङ्गसेवना संयतीप्रतिसेवना आदिशब्दात्परलिगसेवना गृहिलिङ्गसेवनाचपरिगृह्यते ।कथंभूताइत्याहआत्मोत्याआत्मनैवसंयत्यादिकंकदाचित्प्रार्थयतेइत्यर्थः, तथा परे परतः संवत्यादिकृतक्षोभनात्, उभयतः स्वतः परतश्च समुत्थाः । ।यदुक्तंप्राक्वसोच्चा गवत्ति लहुगा' इत्यादि गाथापूर्वार्धं तद्व्याख्यानार्थमाह[भा.१७५६] सुन्नेसागरिदटुंसंथारेपुच्छे कत्थसमणाओ।
सोउंगयत्तिलहुगा अप्पत्तिअच्छेदे चउगुरुगा ।। वृ-संस्तरन्ति साधवोऽस्मिन्निति संस्तार उपाश्रयः सागारिकः शय्यातरः, सप्तमी प्राकृतत्वाद् द्वितीयार्थे, ततोऽयमर्थः शून्यं संस्तारमुपाश्रयं सागारिको दृष्ट्वा पृच्छेत् कुत्र गताः श्रमणा इति तत्र प्रतिवचः श्रुत्वा गता इति ज्ञाते अप्रीत्यकरणे प्रायश्चित्तं चत्वारो लघुकाः अप्रीतिके समुत्पन्ने च्छेदे च तद्रव्यान्यद्रव्यव्यवच्छेदे चत्वारो गुरुकाः ।तदेवं विराधना वसत्यादेरिति व्याख्यातम् ।।
सम्प्रति संथारग उवगरणे' इति व्याख्यानयति[भा.१७५७] कप्पट्ठग संथारेखेलण लहुगो तुपट्टे गुरुगोउ ।
नयने दहने चउलहु, एत्तो उ महल्लए वुच्छं ।। वृ-संस्तारे उपाश्रयेयदिकप्पगत्तिबालकः खेलतिक्रीडतिततः खेलने प्रायश्चित्तं लघुको मासः । अथ त्वग्वर्तनं कुर्यात्तर्हि त्वगवर्तनकृतो गुरुको मासः । अथ स बालकस्तत्र स्थितः स्तेनेन नीयते प्रदीपनकेन वा लग्नेन दह्यते, तदा चतुर्लघु ।अतऊर्ध्वं महतित्वग्वर्तनादि कुर्वतिप्रायश्चित्तं वक्ष्ये ।। [भा.१७५८] तुवट्टनयन दहने, गुरुगा हवंतनायारे ।
अह उवहम्मति उवहित्तिघेत्तुंनं हिंडमासलहुं ।। [भा.१७५९] उल्लेलहुग, गिलाणादिगा य सुन्नेठवेंतिचउलहुगा ।
अनरक्खितोवहम्मतिहिं पावेंतिजंजत्थ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org