________________
४५६
व्यवहार - छंदसूत्रम् - १३/९४
पर्पदं गृह्णाति । सूरिगह- कुशलां दक्षोऽनेनोपायेन गृह्णाति समीचीनासमीचीनां वा जानाति तमेवोपायमाह
[भा. १६६७ ]
-
वृ- पर्यन्नाम व्यवहार्यौ द्वावपि पक्षी तो ब्रूते यदि द्वावपि पक्षी मध्यस्थां भवतो मध्यस्थता रागद्वेषाकरणतो भवति । तत आह- निभृती निर्व्यापारी गगद्वपा ययास्तां रागद्वेपनिभृती क्लान्तस्य पाक्षिकः परनिपातः मुखादिदर्शनात् । ततः सुखं व्यवहरितुं व्यवहरणं भवति । एवं पर्पद्ग्रहणं कृत्वा ये दुर्व्यवहारिणस्तान्निक्षिपन्निदमाह
[ भा. १६६८ ]
उसन्नचरणकरणे सच्चव्ववहारया दुसद्दहिया ।
चरणकरणं जहंतो सच्चववहारयं जहइ ।।
वृ- अवसत्रे शिथिलतां गते चरणकरणं व्रतश्रमणधर्मादिपिण्डविशाधिसमित्यादिरूपं यस्य सोऽवसन्नचरणकरणः तस्मिन् सत्यव्यवहारता यथावस्थितव्यवहारकारिता दुःश्रद्धेया यतश्चरणकरणं जहन् त्यजन् सत्यव्यवहारतामपि जहाति
[भा. १६६९ ]
परिसाववहारिया मज्झत्था गगदीसनीहूज्जा (या) । जह होति दोविपक्खा ववहरिटं तो सुहं होइ ।।
जइया नेणं चत्तं अप्पाणतो नागदंसणचरितं ।
तइया तस्स परेषु अनुकंपा नत्थि जीवसु ।।
बृ- यदानेनात्मनः सम्बन्धिज्ञानदर्शनचारित्रं त्यक्त तदा तस्य परेपु जीवष्यनुकम्पा नास्ति यस्य ह्यात्मनो दुर्गती प्रपततां नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेदिति भावः । भवसयसहस्सलद्धं जिनववणं भावतां जहंतस्स । जस्सन जायं दुक्खं न तस्स दुक्ख परे दुहिते ।।
[ भा. १६७० ]
वृ- यस्य भवशतसहस्रैः कथमपि लब्धं जिनंवचनं भावतः परमार्थतो जहतस्त्यजतो दुःखं न जातं न तस्य परे दुःखिते दुःख यस्य ह्यात्मन्यपि दुःखिते न पीडा तस्य पर दुःखितं कथं स्वादिति भावः । आयार बहुतां, आयारपरुवणा असंकडे ।
[भा. १६७१]
आयारपब्भिठ्ठां सुद्धचरणदेसणे भइता ।।
वृ- आचारे वर्तमानः खल्वाचारः प्ररूपणा अशक्योऽशङ्कनीयां भवति यः पुनराचारपरिभ्रष्टः सशुद्धचरणदेशनं यथावस्थितचरणप्ररूपणा सभक्तो विकल्पितः शुद्धचरणप्ररूपणाकारीति वा न वेत्यर्थः । एवं दुर्व्यवहारिणामाक्षेप कृतं ते ब्रूयुर्वयमप्रमाणीकृता युष्माभिः । ततः स गीतार्थः प्राह[ भा. १६७२ ] तित्थयर भगवंते, जगजीवबियाणए तिलांगगुरु । जोन करेइ प्रमाणं, न सो पमाणं सुबहराणं ।।
जगज्जीवविज्ञापकान् सर्वज्ञानित्यर्थः । त्रिलोकगुरुन् यो न करोति प्रमाणं
वृ तीर्थकरान् भगवती न स प्रमाणं श्रुतधराणां ।। [भा. १६७३ ]
तित्थयरे भगवंते जगजीवविवाणए तिलोकगुरु ।
जो उकरेड़ पमाणं, सो उपमाणं सुयहराणं ।।
वृ तीर्थकरान् भगवतो जगञ्जीवविज्ञायकान् त्रिलोकगुरुन् सर्वज्ञानित्यर्थः यस्तु करोति प्रमाणं, स प्रमाणं श्रुतधराणां । एवं धूलीजङ्घन दुर्व्यवहारिष्वपालब्धेषु ते ब्रूयुग्वं सङ्घमप्रमाणीकुरुथ यूयमिति ।
ततः प्राह
[भा. १६७४ ]
Jain Education International
संघा गुणसंघाती संघायविमोयगोय कम्माणं ! रागद्दोसविमुक्की होड़ समां सव्वजीवाणं ।।
For Private & Personal Use Only
www.jainelibrary.org