________________
उद्देशक : ३, मूलं : ९४ [ भा. १६५८ ]
[भा. १६५८]
४५५
एवं चैव य सुत्तं उच्चारेडं दिसं अवहरति । पावग्रह आदान इयरे उजा जीवं ।।
वृ एवं निहोडणं कृत्वा एतदेवाधिकृतं सूत्रं सप्तसूत्रात्मकमुच्चार्य दर्शिमाचार्यत्वादिकमपहरन्ति उदालयन्ति, अथ सोल्पापराधः प्रत्यावृत्तश्च तदा दाणत्ति तस्य दिक पुनर्दीयते । इयरे उ इति सप्तमी पष्ट्यर्थे इतरस्य त्वनावृत्तस्य आवृत्तस्य वा बहुदीपस्य यावज्जीवमाचार्यत्वादिकं न दीयते । एवं नाव बहुसु मज्झन्थेसुं तु होउ ववहति । अह होज्ज बली इयरो, टावंड उतत्थिमंवयणं ।।
[भा. १६५९ ]
वृ एवमनन्तदितेन प्रकारण नावद्बहुषु मध्वस्थेषु सत्सु सोऽर्थधरा व्यवहरति । अथ भवेयुरितरे दुर्व्यवहारिणां बहुत्वेन वलीयांसः । ततस्तत्रान्यथा व्यवहारच्छेदे क्रियमाणे इदं वक्ष्यमाणं ब्रूते तदेवाह [ भा. १६६० ] गण व दोसे व पक्खग्गहणेण एकमेक्कस्स । कज्जमि वीरमाणे, किं अत्थति संघांमज्झत्थां ||
-
वृ- गंगेण वा एकस्य पक्षस्य ग्रहणन द्वेपण एकस्य पक्षाग्रहणेन द्वेपणा वा कार्ये क्रियमाणं वितथे व्यवहार च्छिद्यमाने किं संघा मध्यस्थस्तिष्ठति ।
[भा. १६६१]
गंगण व दोसण व पक्खगहणेण एक्कमक्कस्स, कन्जमि कीरमाण अणो वि भणउता किंचि ।।
वृ- गगेण च एकस्य पक्षग्रहणेन द्वेपेण वा एकस्य पक्षाग्रहणेन कार्ये क्रियमाणे ततस्तस्मात् किञ्चिदन्योऽपि भणतु, 1 [भा. १६६२]
बलवंती सव्वं वा भणाति, अणोवि लभति को एत्थ । वोत्तुं जुत्तमत्तं उताहु नवि लब्भते आणरस ।।
वृ- बलवत्पु सर्वेषु वाहुर्व्यवहारेष्वेवं वक्ष्यमाणरीत्या भणति तामेवाह. - अत्र अस्मिन सङ्घसमवाये क्युक्तं वाक्योऽपि कञ्चिल्लभते उताहोऽन्यस्य वक्तुं न लभ्यते अन्यो न लभते इत्यर्थः । [ भा. १६६३ ] जति वति लभते ऊवि हेतुमं जंतु जानसी जुत्तं ।
तो अनुमाणऊणं विंति तहिं नायता सोउ ।।
वृ- यदि युवतं लभ्यतेऽन्येनापि वक्तुमतस्त्वमपि वज्जानासि वक्तुं तद्ब्रूहि । तत एवमुक्ते तां पर्पदमनुमान्य सम्यक् क्षमयित्वा तत्र न्यायतः स ब्रूते कथमनुमान्यत्यनुमानप्रकारमाहसंघी महानुभागों अहं च वेदसि ओ इहं भयवं ।
[भा. १६६४ ]
संघसमिति न जाणे तं भे सव्यं खमावमि ।।
वृ- सङ्गी महानुभागोऽचिन्त्यशक्तिरस्यति महानुभावः अहं च वैदेशिको विदेशवर्ती इह अस्मिन् स्थाने भगवती सङ्घसमिति सङ्घमर्यादां न जाने ततां युक्तमयुक्त वा वक्तुं सर्वं भे भवतः क्षमयामि ।
यतः
[ भा. १६६५ ] दे दे वा अनत्था अनन्थ होइ समितीणं । गीयन्थी होइण अदसि तं न जाणामि ।।
वृ- समितीनां सङ्गमर्यादानां स्थापना गीतार्थैराचीर्णा अत्र जगति देशे देशेऽन्यान्या भवन्ति । ततोऽहमदेशिक इहत्यां सङ्घमर्यादां स्थापनां न जानामि, ततः क्षमयतः श्रुतीपदेशनाहमपि किञ्चिद्धक्ष्ये अनुमान उं संघ परिसग्रहणं करेड़ तो पच्छा ! किह पुन गइ पुरिसं इमेण वाएण सां कुसलो ||
[भा. १६६६ ] -
वृ एवं सङ्घमनुमान्य सम्यक् क्षमयित्वा ततः पञ्चात्पर्यद्ग्रहणं करोति । शिष्यः प्राह कथं पुनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org