________________
उद्देशक ः ३, मूलं : ८३, [भा. १६११]
४४७ संबच्छरंसिउद्वियं सिडियरस उवसंतस्स पडिवीरियस्स निवारियस्सएवंसेकप्पइतिआयश्यित्तं वाजाव गणावच्छेदियत्तं वा उद्दिसित्तएवाधारत्तएवा ।
वृ- अथास्यसूत्रस्य कः सम्बन्धस्तत आह[भा.१६१२] जो तिन्निअट्ठांयतेसावेक्खो वच्चएउ परदेसं ।
तंचेव यओहावणजं उज्जति दिव्वलिंगंतु ।।। वृ- यावत्रीन् वारानपवादतो द्वितीयभङ्गे स्त्रीसेवायामपि कृतायां न तिष्ठति वेदोदये पुनरेष्यापि मावास्येहमिति निक्षिप्य प्रच्छन्नमवधावामीति स्वापेक्षास्ति स सापेक्षः स्वदेशपरिहरणार्थं परदेश व्रजति। तत्र सुखं लिङ्गविवेकेन प्रतिसेविष्यामीति बुद्ध्या एतदेव चावधावनं यतिल्लिङ्ग विवेकबुद्ध्यागमनंतथा चाह-तंचेव य इत्यादि तदेव अवधावनं यद् द्रव्यलिङ्गं रजोहरणादिकमुञ्झति मा प्रवचनस्योड्डाहोभूदिति कृत्वा ततः पूर्वं सूत्रपञ्चकानन्तरमिदमवधावनसूत्रपञ्चकं । तद्यथा-प्रथमं भिक्षुसूत्रंतदनन्तरंगणावच्छेदकसम्बन्धिनाक्रमेणानिक्षेपणनिक्षेपणविषये द्वे सूत्रे -
म.(८४)गणावच्छेइएगणावच्छेइयतं अनिक्खिवित्तोओहाएजाजाव धारेतए।।
मू.(८५)गणावच्छेइएगणावच्छइयत्तं निक्खिवित्ताओहाएजातिनिसंवच्छाणितस्यताप्पत्तिय नोकप्पइआयरियतंजाव गणावच्छेइयत्तं वा जावधारतएवा।
वृ- अक्षरसूत्रगमनिकासूत्रपञ्चकस्यापि तथैव अनिक्षेपणसूत्रद्विके गणावच्छेदकादयः पुर्ववदजापालक श्रीगृहिकदृष्टान्ताभ्यां यावजीवमाचार्यपदानामनहाः निक्षेपणासूत्रद्विके__मू. (८६) आयरिय उवज्झाए आयरिय उवज्झायत्त अनिक्खिवित्ता ओहाएजा जाव धारेतएवा।
मू.(८७) आयरिख उवज्झाएआयरिय उवज्झायत्व निक्खिविताओहाएजा जाव धारेत्तएवा ।
वृ-ताभ्यामेव दृष्टान्ताभ्यां प्रागुक्तप्रकारेण संवत्सरत्रयातिक्रमेऽर्हाः । सम्प्रति भिक्षुसूत्रस्यानिक्षेपणसूत्रद्विकस्य चमैथुनसूत्रादापृच्छनविधौ यतनायांचयो विशेषस्तमभिधित्सुराह[भा.१६१३] एमेव बितियसुत्ते बियभंग निसेवयम्मिउअठते ।
ताहे पुनरविजयती निव्वीतियमादिणा विहिणा ।। वृ- एवमेवअनेनैवप्रकारेण भिक्षुमैथुनसूत्रेइवेत्यर्थः । द्वितीयसूत्रेभिक्षुरवधावनसूत्रेउपलक्षणमेतत् निक्षेपणसूत्रद्विक च द्वितीयभङ्गे प्रागुक्तस्वरुपेण निषेवितेऽपि मैथुने अतिष्ठति वेदोदये ततः पुनरपि निर्विकृतिकादिना विधिना यतते[भा.१६१४] जइतह विम उवसामइताहे जयतिचउत्थभंगेण ।
पुव्वत्तेणं विहिणा, निगमने नवरिनाणत्तं ।। वृ- यदि तथापि पुनरपि निर्विकृतिकादिना-परलिङ्गेन परलिङ्गे इत्येवरुपेण यतते । नवरं द्वितीयभङ्गाच्चतुर्थभङ्गे निर्गमने नानात्वं विशेषस्तथाहि-पूर्वोक्तेन विधिना द्वितीयवारमपिस्त्रीसेवानन्तरं भूयो निर्विकृतिकादिके विधौ कृतेयदिनोपशाम्यतिवेदस्तत्र परदेशंगन्तव्यं तत्रचगमने इयं यतना[भा.१६१५] उम्मत्तो वपलवतेगतोवआणेच्छु बन्झई सिढिलं ।
भाविते वसभामाणंबंधइनासेजमादूरं ।।। वृ-सपरदेशंगन्तुमना उन्मत्तकवेषंकरोति ।उन्मत्तकबद्धसम्बद्धंप्रलपतिउन्मत्तकइवेतच गच्छति ततोऽपि च वृषभैः आनीय शिथिलं बध्यते, । एवं चोन्मत्तकरुपतया प्रलपन् पलायमानो वा तथा बालशैक्षकादीन्साधूनन्यान्भावयतियथा तेजानते सत्यमयमुन्मत्तकएवएवंभावितेसाधुजनेतान वृषभा ब्रूवते (न) गाढमेवं बन्धीथमाबन्धनस्योद्वेगतो नष्टः सन्दूरक्ष्यति । पश्चामार्गयद्भिरपिन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org