________________
४४८
व्यवहार - छेदसूत्रम्-१-३/८७ लप्स्यते। [भा.१६१६] गुरुआपुच्छपलायणपासुत्तमिगेसुअमुगदेसंमि ।
मग्गणवसभादिट्ठभणतिमुत्तामाससस्स ।। वृ- रात्री मृगेष्वज्ञेषुबालशैक्ष्यकादिषुप्रसुप्तेषुगुरुमाचार्यमापृच्छयअमुकंदेशंगच्छामीतिपत्लायत । प्रभाते च वृषभा ब्रुवते नष्टः स पिशाचो न दृश्यते इतिमार्गयित्वा तस्मिन्नदृष्टे वसतौवागत्य भणन्ति । नष्टः पिशाचो च क्वापि दृष्ट इति मुक्ताः स्म च्छुट्टा वयं शेषस्य तद्रवेपणाद्यायासस्य: तेन च परदेश गच्छता यानिस्थानानि परिहर्तव्यानि, तान्यभिधित्सुराह[भा.१६१७] विहरण वायणखमणवेयावच्चे गिहस्थधम्मकहा |
वज्जेज्जसमोसरणंपडिवयमाणोहियट्टिओ ।। वृ- हितार्थिकः प्रवचनविराधनाया आत्मन उड्डाहस्य च संरक्षणपरायणो यत्र विहरणेति साधुत्वेन विहतवान् यत्र वाचना दत्ता, यत्रचक्षपकत्वमकार्षीदातापनावा कृता येषुच गच्छेषु वैयावृत्यं कृतंत यत्र विहरन्ति यत्र च गृहस्थत्वेन । स्थितवान् यत्र वा धर्मकथाप्रबन्धेनानेकशः कृत यत्र वा रथयात्रादिनिमित्तमनेकेषामाचार्याणां समवसरणंमेलक एतानिस्थानानिप्रतिपन्न प्रतिसेवितुकामो वर्जयेत् । [भा.१६१८] गंतूण अन्नदेसं वज्जित्ता पुत्ववणिए देसे।
___ लिंगविवेकं काउंससड्ढि किली पणवित्ताणं ।। वृ- गत्वा अन्यदेशं परदेशं वर्जयित्वा पूर्ववर्णितान् अनन्तरगाथोपात्तान् देशान् लिङ्गविवेकं कृत्वा आत्मीयमाचारभाण्डं समस्तमपि क्वचिनिक्षिप्यान्यलिङ्ग गृहलिङ्ग वा गृहीत्वा सनित्ति अविरतसम्यग्दृष्टिकायथाभद्रिकावाप्रज्ञाप्यसंभोगोचितरीत्याबोधयित्वाकिट्टीत्तिकृष्यतेसंभोगोयःप्रतिरिक्ते स्थाने नीयते । तदभावे विध्यन्तरमाह[भा.१६११] पणपनगादिपदिसु किंवि अदतो उअहवअदसादी।
अपया एत्थ गुरुगा वाहिं तुचउगुरुनिसेगो ।। [भा.१६२०] सपया अंतोमूलंच्छेदो पुन होइबाहिरनिसेगे ।
अनुपुब्बिं पडिसेवइवज्जतोसदेसमादीनि ।। वृ- पञ्च कपर्दादयः पण्यं यस्या एकवारप्रतिसेवने सा पञ्चपण्यिका । आदिशद्वात् दशपण्यकादिपरिग्रहस्तासुकृष्टासुप्रतिरिक्तस्थानं नीतासुप्रतिसेवनांवाकरोति । कथंभूतः सन्नित्याह-किञ्चित् अददान एतच्चाविरतसम्यगदृष्टिकाया यथाभद्रिकाया वा विषये द्रष्टव्यम् । साहिलज्जातो न किञ्चिदपि याचते । अथपञ्चकपण्यिकादिभाटीं विनानेच्छतिप्रतिसेवनांतत आह-अथवाभाटी विनानिच्छायां अदसादीनि वस्त्राणि प्रयच्छति प्रथमतोऽदशानि ददाति तान्यनिच्छन्त्या योग्यान्यपितस्या दीयन्ते । सा च प्रतिसेवितमिष्यमाणा द्विधा संभवति-अप्रजा सप्रजा च । अनपत्या सापत्या चेत्यर्थः । तत्राप्रजाया ग्रामस्यान्तर्यदिशुक्रनिषेकं करोति ततः प्रत्यागतस्य प्रायश्चित्तं षट् गुरु । अथ बहिस्तर्हि ततश्चतर्गरु । अथ सप्रजाया ग्रामस्यान्तः करोति ततो मूलमथ बहिस्तर्हिच्छेदः । तथानुपूर्व्या क्रमेण प्रथमतोभाटी विनातदभावे भाट्यपीत्यर्थः । अथवाप्रथमतोबहिस्तदसंभवेऽन्तरपिप्रतिसेवने वर्जयन् सदेशादिका:समानदेशशिष्येिण्यादिका। [भा.१६२१] फासुपिंडोयारेणंनय अभिक्खनिसेफे जावच्छम्मासा ।
चङगुरुछम्मासाणं परतो मूलंमुणेयव्वं ।। वृ- स च तत्र तथा तिष्ठन् प्रासुकप्रत्यवतारेण तिष्ठति यथाशक्ति अशनादिकं स्नानादिकं च(चा) प्रासुकं वर्जयतीत्यर्थः । न च अभीक्ष्णनिषेवणमभीक्ष्णप्रतिसेवनं करोति । स च तथा प्रतिसेवमानो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org