SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४४६ व्यवहार - छेदसूत्रम्-१-३८२ प्रत्येकंसूत्रद्विकमनिक्षेपणनिक्षेपणविषयंभावनीयं । नवरंतत्रतेपुवतुषुसूत्रेषुमध्ये अनिक्षेपणायामनिक्षेपणाविषये गणावच्छेदकसम्बन्धिन्याचार्योपाध्यायसम्बन्धिनि च सत्रे नानात्वमिदं तदेवाहअजापालकेन श्रीगृहिकेन च दृष्टान्तेन गणावच्छेदकाचार्योपाध्याया यावजीएमाचार्यपदानामनर्हा तत्राजापालकदृष्टान्तमाह[भा.१६०८] अझ्यातो रक्खंतो अइबालो दिठतित्थजत्ताउ । कहिवञ्चह तित्थानि वेति अहगंपिवच्चामि ।। [भा.१६०९] छ ऊणगयंमी सावजाईहिंखइयरियनट्टा । पच्चागतोवविजइनलभतियभक्तिंन वियत्ताओ ।। [भा.१६१०] कोईभईए अजाओ खखतितेन अडवीए। आयाउचारयंतेन व रखतेन कप्पडियादीदिठ्ठा ।। वृ-गंगसंपाट्टिया तेन पुच्छियं,कहिं बच्चह तेभणंतिगाजत्ता,सोततो अजाओछड्डितातेहिंसमं गंगंगतो, ।ताओअजाओसुणातोकाउविताव सावजेहिंखड्यातोकातोतेनेहिहरिया तोकातो विनट्टा उ |सोय गंगाएण्हाएतापडिआगतो पुनोक्खामिति अजातोमडगतिताहेसोबंधित्तालोगेण अयाणं मोल्लंदवावितोभत्तीनलद्धीनय पुनोलभतिमणंतीवि अयातोरक्खिउं ।अक्षरयोजनात्वेवं-अजापालो अजारक्षन् तीर्थयात्रिकान् कार्पटिकादीन् दृष्टाऽप्राक्षीत् क्व व्रजथ यूयं । तेऽवोच दूरिक्षीने । सब्रूते अहमपिव्रजामि । एवमुक्त्वा तस्मिन् अजास्त्यक्त्वा गते श्वापदादिभिः खादितहतनष्टाः काञ्चिदजाः श्वापदैःखादिताः काश्चितस्तेनैरपहताअपरानष्टानंष्ट्रास्वगृहमागताः ।सच गङ्गायारस्नात्वाअरयागतः सन् अजामूल्यंदाप्यतेन चलभतेभृतिनापिपुनरजारक्षितुमिति ।। [भा.१६११] एवं सिरिधरीएवी एवं तुगणादिको व अनिक्खित्ते । __जावज्जीवंतप्पत्तीयंगणंसोउ ।।। वृ- एवमजापालकइव श्रीगृहिकोऽपिद्रष्टव्यः ।साचौवं । कोइसिरिधरिओभीईए सिरिधरंपालेह । अन्नया तेन केइ गंगं संपट्टिता दिठ्ठा पुच्छिया कहिं वच्चह । तेहिं कहियं गंगाए । ततो सो अनापुच्छित्ता तहिंसमंगंगंगतो ।पच्छा सिरिधरंसुन्नं लोगेणविलुतं । सोगंगाएएहाएत्तापडियागतोपुनो खामित्ति सिरिधरमेति, ताहे सो रिरिधरसामिणा बंधित्ताजं सिरिधरे पणटं तं दवावितो न य पुनो लभति रक्खिउं मयांतोवि ।एष दृष्टान्तः ।। अत्रोपनयमाह-एवंतुइत्यादि । एवमेवतुरखधारणेगणादिकस्य अनिक्षिप्ते । अनिक्षिप्ते कृते भावे क्तप्रत्ययविधानात्ततप्रत्ययंगणाद्यनिक्षेपेण मेथुनसमाचरणग्रत्ययं सगणावच्छेदिकादियावज्जीवनलभतेगणमिति । तदेवमनिक्षेपविषयेसूत्रद्विके दृष्टान्तद्विकमुक्तमेतदेव दृष्टान्तद्विकं निक्षेपविषयेऽपिसूत्राद्विकं योजनीयं तच्चैवं-अत्रो अजापालगोअजातोरक्खतिकतेन कप्पडियादी अन्यागंगसंपट्ठिया दिट्ठा । तेन पुच्छिया-कहिं बच्चह । तेहिं कहियं गंगाए वच्चामो । ततो तेनगंगंगन्तुकामेणअजातो अजासामियाणनिक्खित्ता अन्नोवा अप्पणोट्ठाणेअजापालगोकतोकाउं गंगंगतो ! गंगाएण्हाएता पडियागतो तेनपुनो रक्खामिति अजामगिया लद्धा । तहाकोइसिरिधरितो सिरिधरंपालति ।अन्नया तेनगंगसंपट्टिया ।केइ दिट्ठा आपृच्छियाकहिगंगाएवच्चामोसोगंगं गंतुकाम सिरिधरं सामिस्स कहेत्ता अप्पणो वा हाणे अन्नं पच्चइयसिरिधरियं ठवित्ता ततो गंगाए एहाएत्ता पडिआगतो। पुनो लद्धं सिरिधरमेवं यो गणावच्छेदक आचार्योपाध्यायो वा गणावच्छेदकत्वादिकं निक्षिप्य मैथुनधर्मंप्रतिसेवतं | ससंवत्सरत्रयातिक्रमेलभते पुनराचार्यादिकमिति, सूत्रम् मू. (८३)भिक्खूयगणाओ अवकम्मओहायइतिन्निसंवच्छराणितरसपत्तियंनोकप्पइ आयरियत्त वा जाव गणावच्छंद इयत्तं वा उद्दिसित्तए वा धारेत्तए वा, तिहिसंवच्छरेहिं वीइक्तेहिं चउत्थगंसि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy