________________
४४५
उद्देशकः ३, मूलं : ७८, [भा. १६०५]
व-तत्र चिकित्सायां विधि निर्विकृतिकादिकमतिक्रान्ते ततः पश्चात्य उपभुक्ता उपभुक्तभोगा: स्थविरास्तैः सहितः समेतोऽस्थानादिषुवेश्यापाटकादिरूपेषुवसतिगृह्णाति । तत्रच विधिः प्रोगेवोक्तः ।
तथाप्यनुपशान्तौ - [भा.१६०६] अठ्ठाणसदृहत्थे अचित्ततिरिक्खभंगदोच्चेणं ।
एगदुगतिनिदारा समुद्धस्स उवठिए गुरुगा ।। वृ- अस्थाने वेश्यापाटके यत्र परिचारणा शब्दाः श्रूयन्ते तत्र शब्दापूर्णे उपभुक्तभोगस्थविरैः सह तिष्ठति तत्रायं विधिसएव प्रागुक्तः । तथाप्यतिष्ठति कृत्रिमाया तिर्यगूयोनावचित्तायां मैथुनकर्म एक द्वौत्रीन वारानकरोति । तथाप्यनुपशान्तौ कृत्रिमायां मनुष्ययोनौतथाप्यतिष्ठतिभंगदोच्चेणंति द्वितीयेन भङ्गेन स्वलिङ्गे परलिङ्गे इत्येवंरुपेण स्वगण एव स्थितेन शून्यगृहे शून्यदेवकुलिकायां वा निरपायेनापवादपदतः प्राकृतायाः स्त्रिया वृत्तिप्रदानतः । तत्र प्रवेशितायां एकं द्वौ त्रीन् वारान् मैथुनमाचरति । ततः शुद्धस्योपशान्तवेदस्याकरणाय उपस्थितस्याभ्युतस्य गाथायां सप्तमी षष्ठ्यर्थे प्रायश्चित्तं चत्वारो गुरुकाः।
मू. (७९) गणावच्छेइएगणावच्छंइयत्तंअनिविखवितामेहुणधम्मपडिसेवेज्जा, जावजीवाएतस्स तप्पत्तियं नोकप्पइ, आयरियत्तं वा जावगणायच्छेइयत्तंउद्दिसित्तएवाधारतए वा ।।
वृ- गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनप्रकार प्रतिसेवते । तस्य यावजीवं यावत्प्राणधारणं करोति तावत्प्रत्ययं गणावच्छेदिकत्वमनिक्षिप्य यन्मैथुनधर्मप्रतिसेवनं तत्करणं न कल्पते, । आचार्यत्वं वा प्रवर्तित्वं वा स्थविरत्वं वा उद्देष्टुमनुज्ञातुं स्वयं वा धारयितुं, इदमेकं सूत्र, द्वितीयमाह ।।
भू. (८०) गणावच्छेइएगणावच्छेइयत्तं निक्खिवित्ता मेहुणधम्म पडिसेवजा, तिनि संवच्छराणि जावधारेत्तएवा ।।
वृ- गणावच्छेदको गणावच्छेदकत्वं निक्षिप्य गुरुसमक्षं मुक्त्वा मैथुनधर्म प्रतिसेवतस्तस्य त्रीणि संवत्सराणियावत्प्रत्ययंन कल्पते । आचार्यत्वं वायावद्गणावच्छेदकत्वंवा उद्दष्टुं वा अनुज्ञातुस्वयंवा धारयितुंत्रिषुसंवत्सरेषुव्यतिक्रान्तेषुचतुर्थसंवत्सरेप्रस्थितेस्थितस्य,वर्तमानस्य उपशान्तस्य उपरतस्य प्रतिविरतस्स निर्विकारस्स एवं से तस्य कल्पते आचार्यत्वं वागणावच्छेदिकत्वं उद्देष्टुं वाधारयितुंवा, । अत्र पदानामर्थभावना भिक्षुसूत्रे इव निखशेषा द्रष्टव्याः । तथा च द्वे सूत्रे गणावच्छेदके उक्ते तथा आचार्योपाध्येऽपि तथा एवं आयरियउवज्झाएवि एवं गणावच्छेदके इवाचार्यापाध्यायेऽपि द्वे सूत्रे तेचैवं ।
मू.(८१)आयरियउवज्झाएआयस्थि उवज्झायत्तंनिक्खिवेत्ता मेहुणधम्मपडिसेवेचा जावज्जीवाए तस्स तप्पतियां नो कप्पइ आयरियत्तंवा जाव गणावच्छिदियत्तं वा उद्दिसित्तएवाधारितएवा।
मू. (८२) आयरियउवज्झाए आयरियउवज्झायत्तं निक्खिवेत्ता मेहुणधम्म पडिसेवंज तिन्नि संवच्छगणि तस्स तपत्तियं नो कप्यइ । आयरियत्तं वा जाव गणावछेदियत्तं वा उद्दिसित्तएवाचारित्तए वा तिहिं संवच्छरेहिं वइकंतहिं चउत्थगं संक्च्छरंसि प्पठियसि उठियसि ठियस्स उवसंतस्स ज्वस्थस्स पडिवियरस्स । एवं से कप्पइआयरियत्तं वा जावंगणावच्चेदियत्तंवा उद्दिसित्तए वा धारेत्तएवा ।।
वृ-अस्यसूत्रद्वयस्याप्योंगणावच्छेदकसूत्रद्वयवद्भावनीयः । अत्रभाष्यकारः प्राह[भा.१६०७] एमेव गणायरिए निक्खिविणा नवरितत्थनाणत्तं ।
अयपालगसिरिधरिए जावजीवंअणरिहाउ ।। वृ एवमेव अनेनैव प्रकारेण भिक्षुसूत्रभिवेत्यर्थः । गणेगणावच्छेदके आचार्ये आचार्योपाध्यावे
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only