________________
४४४
व्यवहार - छेदसूत्रम्-१- ३/७८ पुनरिमानि वक्ष्यमाणानिस्थानानि प्रयत्नतो वर्जयेत् । तान्येवाह[भा.१५९९] सदेससिस्सिणी सज्जंतिया सिस्सणी कुलगणेया ।
संघेयकुलकन्नगाय विहवा बहमायतहासलिंगेणं ।। वृ-संदेशासमानदेशजातिशिष्यिनी स्वहस्तदीक्षिता सजंतिया भगिन्यादिका तथा शिष्यिनी कुले संघेच । किमुक्तं भवति? समानकुलवर्तिनीसमानगुणवर्तिनीसमानसंघवर्तिनीचकुलकन्यका विधवा च प्रतीता वधूका लघुकुलवधूर्वा एता परिहरेत् । अपरिहरतः प्रायश्चित्तं । तथा स्वलिङ्गेन सेवनान्यथा तत्रापिप्रायश्चित्त। [भा.१६००] लिंगंमि उचउभंगो पढमेभंगंमि होइचरमपयं ।
मूलं चउत्थभंगे बितिएततिएयभयणाउ ।। वृ-लिङ्गे लिङ्गविषये चतुर्भङ्गी तद्यथा-स्वलिंगेन स्वलिंगे वर्तमानां सेवते १,स्वलिङ्गेनान्यलिङ्गे २ अन्यलिङ्गेन स्वलिङ्गे ३, अन्यलिङ्गेनान्यलिङ्गे ४ तत्र प्रथमे भंगे सेवमानस्य भवति प्रायश्चित्तं चरमपदं पाराञ्चितलक्षणंचतुर्थे भङ्गेऽन्यलिङ्गेनान्यलिङ्गेइत्येवरूपेसेवमानस्य मूलंनाम प्रायश्चित्तं । द्वितीयेतृतीय भङ्गेभावनीयं भजना | क्वचितप्रायश्चित्तं तामेव विविक्षुः प्रथमभङ्गगतामपिभावनामाह-- [भा.१६०१] 'सलिंगेन सलिंगे सेवंते चरमंतुहोइबोधव्वं ।
सलिंग अन्नलिंगे देवी कुलकन्नगा चरिमं ।। वृ- स्वलिङ्गेन स्वलिङ्गे वर्तमानायां यदि सेवते तदा तस्य भवति बोद्धव्यं प्रायश्चित्तं चरमं पाराञ्चितरूपं ।स्वलिङ्गेनान्यलिङ्गेइत्येवरूपेद्वितीये भङ्गे यदिसेवतेदेवीं राजाग्रमहिपीमुपलक्षणमेतत् । अन्थावाराजस्त्रियःकुलकन्यकावागाथायांविभक्तिलोपः प्राकृतत्वात्तदा प्रायश्चित्तंचरमंपाराञ्चित्तं । [भा.१६०२] नवमंतुअमच्चीए विहवीए कुलच्चियाएमूलंतु ।
परलिंगेपासलिंगो सेवंते होइभयणाउ ॥ वृ-स्वलिङ्गेनामात्याया अमात्यभार्यायाः सेवनं प्रायश्चित्तंनक्ममनवस्थाप्यं विधवायाकुलच्चिवाए इति कुलवध्वा उपलक्षणमेतत् अन्ययाश्चाविशेषितायाः प्राकृतस्त्रियाः सेवने मूलं पुनव्रतारोपणं प्रायश्चित्तमुक्त्वा द्वितीयभङ्गेभजनातृतीये विवक्षुरिदमाह-परलिङ्गेस्वलिङ्गेवर्तमानाया सेवना भवति । इयं वक्ष्यमाणा भजना तामेवाह[भा.१६०३] सदेससिस्सणीएसज्जंतिकुलच्चियाए चरमंतु ।
नवमं गणच्चियाए संघच्चियाएमूलंतु ।। वृ-संदेशायाः समानदेशोद्भवायाः तथा शिष्यिन्याः स्वहस्तदीक्षितायाः सज्जंती भगिनी तस्याः कुलच्चियाएइतिसमानकुलवर्तिन्यासेवनेचरमंपारञ्चित्तं । समानगणवर्तिन्याः सेवनेननवममनवस्थाप्यं समानसङ्घचर्तिन्यामूलं । सम्प्रतिचतुर्थभङ्गभावनामाह[भा.१६०४] परलिंगेन परंमि उमूलं अहवावि होइभयणाउ ।
एएसिंभंगाणंजयणंबुच्छामिसेवाए।। वृ- परलिङ्गेन परलिंगेनवर्तमानायांयदिसेवतेतदा मूलंअथवाभवत्येतेषांभङ्गानांभजना विकल्पना क्वचिद्भङ्गे द्वितीयपदेन सेवा कर्तव्या क्वचिन्नेत्यर्थः । तत्रयस्मिन् भङ्गे सेवा कर्तव्या तत्र सेवायांयतनां वक्ष्यामि । तामेवाह[भा.१६०५] तत्थ विगिच्छाए विहिं निव्वितिवमादियं अइकते ।
उवभुत्तथेरसहितो अट्ठाणादीसुतो पच्छा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org