________________
उद्देशक :
5: ३, मूलं: ७८, [ भा. १५९५]
४४३
पमत्तमत्ते पुनवितहेउं लोएवि पुच्छंति उ तिनि वारे ।।
वृ- राज्ञाबंधे आदिष्टे यदि वा घाते प्रहारे अथवा प्रमारणे कुमरणमारणे अन्येषु च दण्डेषु हस्तपादच्छेदादिषु दारुणेष्वादिष्टेषु लोके त्रीन् वारान् राजा पृच्छयते । किमर्थमित्यत आह-पमत्तमत्ते पुनवि तहेउमिति प्रमत्तेन व्याक्षिप्तेन यदि वा मद्यपानेनमत्तेनादिष्टं भवेत्प्रशान्तस्य पुनश्चित्तमुपजायते, यथा मा मार्यतामिति, वास्त्रयमनापृच्छायां स रुष्येत किमिति स मारित इति एवं यथा राजा केनापि त्रीन् वारान् पृच्छ्यते तथाचार्योऽपि ।
[ भा. १५९६ ] आलीइयमि गुरुणा तस्स चिकित्सा विहीए कायव्या । निव्वित्तिगमादीया नायव्वाकमेणिमेणंतु ।।
वृ-आलोचिते वास्त्रयमापृच्छायां कृतायां गुरुणा आचार्येण तस्योदितवेदस्य साधोर्विधिना चिकित्सा कर्तव्या । सा चिकित्सा निर्विकृतिकादिका क्रमेणानेन वक्ष्यमाणेन ज्ञातव्या । तमेव क्रममाह[भा. १५९७] निव्वीयउम तवेवेए वेयावच्चे तहेव ठाणेय । आहिंडणेय मंडलि चोयगवयणंच कप्पठी ।।
वृ- प्रथमतो निर्विकृतिकं कारयितव्यः । ततो यदि निर्विकृतिकं तपः कुर्वतो नोपशाम्यति वेदस्तर्हि निर्विकृतिकेनावमौदर्यं कारयितव्यम् तथाप्यनुशाम्यति ततश्चतुर्थादिकं कार्यते, तस्याप्यतिष्ठति वैयावृत्यंकारणीयः वैयावृत्येनाप्यतिष्ठति स्थाने नोर्ध्वस्थानेन तिष्ठति, तथाप्यनुपशाम्यति आहिंडनं कार्यते देशका हिण्डकानां सहायो दीयतेइत्यर्थः । तत्र यदि पथपरिश्रमेणोपशान्तो भवति वेदस्ततः सुन्दरमथनोपशाम्यति ततो यदि सबहुश्रुतस्तर्हि स सूत्रमण्डली अर्थमंडली च दाप्यते । अत्रार्थे चोदकवचनं यथा किमर्थं स मण्डलीं दाप्यते । सूरिराह दृष्टान्तोऽत्र कप्यद्वीति कूलवधूः । एगो सेठी तस्स पुत्ती धनो वज्रणा निमित्तं संतरं गतो । भारिया सेठीसमीवे मुक्का । सा य सुहभीयणतंबोलविलेवणमंडणपसाहणय घरवावारकुणंती अन्नया उम्मत्तिया जाया । दासचेडिं भणइ पुरिसं मोह | तीए सेठिणी कहियं । तेन चिंतियं जावज्जविन विनस्सत्ति ताव चिंतेमिउवायं । सेट्टिणी भणियाकलहं काऊणं तुमं गच्छ जेण सा धरवावारे छुडभत्ति । अन्नहा विणिस्सिहिति । एवं सा मत्थेऊणन्नया सेठी घरमागओ अभोक्खं मग्गइ । सा नदेइ । तो सेठिणा महतो कलहो कतो । सा पेट्टिऊण निस्सारिया । साय वहूय कलहसद्दं सोऊण तत्यागया सेठिणा भणिया-पुत्तिवहूए तुमं घरसामिणी काएसा, ता तुमे अज्जम्पभिती सव्वो वावारो कायच्यो । सा तहेव करिउमारद्धा । तओ तीए वावारवाउलाए भोयणमवि विद्यालवेलाए कुतो मंडणपसाहणं । दासाचेड्डीए भणियं भग्गितो चिट्टति पुरिसो, कया मेलिज्जइ । तीए भणियं - मरणस्सवि में अवसरो नत्थि कतो पुरिसस्स ।' एवं यथा तस्या गृहव्यापारव्यापृततबा वेदोपशान्तिरभूत् । तथास्यापि सूत्रमण्डल्यादिव्यापारव्यापृततया कदाचिद्वेदोपशान्तिः संभाव्यते ततः सूत्रमण्डली अर्थमण्डली च दाप्यत इति ।
[भा. १५९८ ] एवंपि अठायंते अठाणादेक्कमेक्कतिगवारा 1 वज्जेज्ज सचित्ते पुन इमेउ ठाणे पयत्तेणं ।।
वृ एवमपि सूत्रमण्डल्यादिदापनतोऽपि अतिष्ठति वेदोदये अस्थाने वैश्यापाटके स्थर्विरैः सह वसतिं गृह्णाति । तत्रालिङ्गनचुम्बनादि दृष्ट्रा यदि शुक्रपुद्गलविनिर्गमे वेद उपशाम्यति ततः सुन्दरं । एवं चीन् वारान् तथाप्यतिष्ठति यत्र शब्दाः श्रूयन्ते तत्र शब्दप्रतिषिद्धायां वसतौ स्थविरैः समवतिष्ठते । तत्र यदि परिचारणाशब्दमाकर्ण्य निबिडाध्यवसायभावतः शुक्रपुद्रलक्षरणे उपशाम्यति ततः सुन्दरम् । एवमत्रापि त्रीन् वारान् तथाप्यनुपशान्ती दूष्यपलाशपत्रान्तरितमेकं द्वौ त्रीन् वारान् हस्तकर्म करोति । तथाप्यनुपशान्ती मनुष्ययौनावचित्तायां तथाप्यतिष्ठति सचित्तेवक्ष्यमाणं विधिना संचरन्ति । तत्र सचित्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org