________________
४४२
व्यवहार- छेदसूत्रम्-१-३/७८ [भा.१५९०] नवतरुणे मेहुण्हंकोईसेवेज्जएससंबंधो ।
अनंतभक्खणादिव्य संगहोएत्थ विसएवा ।। [भा.१५९१] अपरियाएविगणो, दिज्जइवुत्तंतिमा अतिपसंगा।
सेवियमपुनपज्जय दाहिति गणं अतोसुत्तं ।। वृ- पूर्वसूत्रे नवतरुणादिकः साधुरुक्तस्तत्र कोऽपि नवतरुणो मोहोदयवशात् मैथुन सेवेत कृतमैथुनसेवाकस्य च यथाचार्यत्वादिकमुद्देष्टव्यं तथानेन सूत्रेण प्रतिपाद्यते इत्येष सूत्रसम्बन्धः अब्रह्मणादेहेतोब्रह्मरक्षणादेहेंलोब्रह्मरक्षणादिनिमित्तंसंग्रह आचार्यादिकोऽनन्तरसूत्रेऽभिहितः । अत्रापि सूत्रे स एव संग्रहोऽभिधीयते इति । अथवा पूर्वतरेषु सूत्रेषु अपर्यायेऽपि गणो दीयते इत्युक्तं तद्दिवसाचार्यादिपदानुज्ञानात्तत्एतत्श्रुत्वा माअतिप्रसंगान्मैथुनंसेवित्वा अपूर्णेपर्याये गणंदास्यंतीति तत एतन्निवारणार्थमिदं सूत्रम् । अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुर्गणात् अपक्रम्य मैथुनं प्रतिसेवतेतत्तस्य त्रीणि संवत्सराणियावत्तत्प्रत्ययं मैथुनसेवाप्रत्ययं न कल्पतेआचार्यत्वमुपाध्यायत्वं यावत्करणात्प्रवर्तित्वंस्थविरत्वमितिपरिग्रहः,गणावच्छेदित्वंवा उद्देष्टुमनुज्ञातुंनापितस्यकल्पतेस्वयं धारयितुं, किन्तु त्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थे संवत्सरे प्रस्थिते प्रवर्तितुमारब्धवति तच्च प्रस्थितत्वमाभिमुखी भवनामात्रेऽपि भवति तत आह-अस्थि ते प्रवर्तमाने स्थितस्य वर्तमानस्य किंविशिष्टस्यसत इत्याह-उपशान्तस्य उपशान्तवेदोदयस्य तच्चोपशान्तत्वंप्रवृत्तिनिषेधादवसीयतेतत आह उपरतस्य मैथुनप्रवृत्तेः प्रतिनिवृत्तस्य तच्च प्रतिनिवृत्तत्वं दाक्षिण्यवशादिमावतोऽपि भवति तत आह-मैथुनेच्छा प्रातिकूल्येन विस्तः प्रतिविरतः तस्य तदपिच प्रतिविरतत्वं विकारादर्शनतो लक्ष्यते । तत आह-निर्विकारलेशतोऽपि मैथुनाभिलाषहेतुकाररहितस्य कल्पते आचार्यत्वं यावद्गणावच्छेदित्वं वा उदेष्ट्रवाधारयितुंवा एषसूत्रसंक्षेपार्थः । व्यासार्थं तुभावतोभाष्यकृदाह[भा.१५९२] दुविही साविक्खियरोनिरवेक्खी उदिने जाइणापुच्छा |
जोगंच अकाऊणंजावसदेसादि सेवेज्जा ।। वृ-द्विविधो द्विप्रकारः खलु मैथुनसेवकः । तद्यथा-सापेक्ष इतरश्च । इतरो निरपेक्षः । तत्र निरपेक्षो. यउदीर्णेवेदेयातिअपगच्छत्यनापृच्छयायोवाऽयातियोगयतनयायोगमकृत्वा यदि वास वैश्यादिकां सेवेत । एषत्रिविधोऽपि निरपेक्षः गरुतीर्थकरापेक्षारहित्वात । [भा.१५९३] सावेक्खो उउदिणो आपुच्छे गुरुंतुसोजतिउवेहं ।
ता गुरुगाभवतित्ती सोव अनापुच्छएगच्छे ।। वृ-यदिपुनरुदीर्णोदयप्राप्ते मोहे उदितेवेदेत्यर्थः । गुरुमापृच्छतिस सापेक्षः । सह अपेक्षा गुर्वपक्षा यस्यास्तिससापेक्षइतिव्युत्पत्तेः । तत्रापृच्छायांयदिसगुरुरूपेक्षांकुरुतेततस्तस्य प्रायश्चित्तं चतुर्गुरुका भवन्ति, । स च साधुरनापृच्छ्य गुरुं याति तर्हि तस्यापि प्रायश्चित्तं चतुर्गुरुकाः । सा च पृच्छा त्रीन वारान् कर्तव्या, तथा चाह-- [भा.१५९४] अहवासइदोवावी आयरिए पुच्छ अकडजोगीवा।।
गुरुगा तिनिउवारे तम्हापुच्छेज्ज आयरिए ।। वृ-अथवा सकृदेकं वारं यद्याचार्यान् पृच्छति तथापि प्रायश्चित्तं गुरुकाः । अथ द्वौ वारो पृच्छतिन तृतीयमपि वारं तदापि चतुर्गुरुकाः । अथवा वारत्रयपृच्छायामपि कृतायां यदि अकृतयोगी यतनायोगमकृत्वागच्छति । तदानीमपिचतुर्गुरुकाः यतएवमेकंद्वौवा वारावपृच्छायांप्रायश्चित्तं तस्मात त्रीन्वारान् आचार्यान् पृच्छेत् लोकेऽपितथादर्शनात्तथा चाह
[भा.१५९५] बंधेवघातेय पमारणेय दंडेसुअन्नेसुय दारुणोसुय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org