________________
४३१
उद्देशक : ३. मूल :७४, [भा. १५३६] सम्मुइकराणि अनुमयाणि बहुभयाणि भवंति, तेहिं पत्तिएहि थेजेहिं तेहिं बसासिएहिं तेहिं संमएहि तेहि संमुइकरहिं निरुद्धपरियाए समणे निगन्थंकप्पइ आयरियउवज्झायत्ताएउदिसित्तएतद्दिवसं सूत्रं ।।
वृ-अथास्य सूत्रस्य कः संबंध उच्यते ।।। [भा.१५३७] उस्सगस्स ववादो होति विवक्खो उतेणिमंसुत्तं ।
नियमेन विगिठो पुन तस्सासी पुव्वपरियातो ।। वृ. इहोत्सर्गस्य विपक्षप्रतिपक्षो भवत्यपवादस्तेन कारणेन तिबरिसपरियाए समणे निगधे इत्यादिरुपस्योत्सर्गस्येदमपवादभूतं सूत्रमुच्यते, । अनेन सम्बन्धेनायातस्यास्यव्याख्या, निरुद्धो विनाशितः पर्यायो यस्य स निरुद्धपर्यायः श्रमणो निर्ग्रन्थः कल्पते युज्यते तद्दिवसं यस्मिन् दिवसे प्रव्रज्यार्थं प्रतिपन्नावान् तस्मिन्नेव दिवसे पूर्वपर्यायः पुनस्तस्य प्रभूततर आसीत् । तथा चाहनियमेनेत्यादि नियमेन पुनस्तस्य पूर्वपर्यायो विकृष्टो विंशतिवर्षाण्यासीत् ततस्तदिवसं कल्पते । आचार्योपाध्यायतया उद्देष्टुं । अत्र शिष्यः प्राह-से किमाह भंते सि शब्दोऽथ शब्दार्थः । अथ किं कस्मात्कारणात् भदन्त परमकल्याणयोगिन् भगवन्त एवमाहर्यथा तद्दिवसमेव कल्पते आचार्य उपाध्याययोरुद्दष्टुं न खलु प्रव्रजितमात्रस्याचार्यत्वादीनारोप्यमाणानि युक्तान्यगीतार्थत्वात् । अत्रसूरिराह-अस्थिणमित्यादि । अस्तीति निपातो निपातत्वाच्च बहुवचनेऽप्यविरुद्ध स्ततोऽयमर्थः । सन्ति विद्यन्ते नमिति वाक्यालङ्कारे स्थविराणामाचार्याणां तथारुपाणि आचार्यादिप्रायोग्यानि कुलानि तेन कतानि गच्छप्रायोग्यतया निर्वर्तितानीत्यर्थः । येन यत्तथाकालं तेभ्य आचार्यादिप्रायोग्यं भक्तमुपधिश्चोपजायते । उपलक्षणमेतत् । तेन केवलं तथारुपाणि कुलानि कृतानि किन्त्वाचार्यबालवृद्धग्लानादयोऽपि अनेकधा संग्रहोपग्रहविषयीकृता इति द्रष्टव्यं न केवलं कुलानि तथारुपमात्राणि कृतानि किन्तु पत्तियाणित्त प्रीतिकराणि वैनयिकानि कृतानिच्छेजाणित्तिच्छेद्यानि प्रीतिकरतया गच्छचिन्तायां प्रमाणभूतानि । अथवा स्थेयानीति किमुक्त भवति ? नैकं द्वौ वा वारौ प्रीतिकेराण कृतानि किन्त्वनेकश इति । वेसासियाणित्ति आत्मानं अन्येषां गच्छवासिनां मायारहितीकृततया विश्वासस्थानानि कृतानि । विश्वासे भवानियोग्यानि विश्वासकानीति व्युत्पत्तेः । अत्र एव सम्मतानि तेषु तेषु प्रयोजनेष्विष्टानि संमुदिकराणि अविषमत्वेन प्रयोजनकारीणि ! सोऽपि चबहुशोविग्रहेषुसमुत्पत्रेषुगणस्य संमुदितमाकार्षीत् ।संमुदिकृतया इष्टेषुच प्रयोजनेषुआनुकूल्येन मतान्यनुमतानि,तथा बहूनांखगुडवर्जानांसर्वेषामित्यर्थः मतानिबहमतानिभवंति, तिष्ठतिशभ्रतस्य स्यादिदंरुपं, ततोयद्यस्मात्-तेषु कुलेषु तथारुपेषु कुलेषुप्रीतिकरेषु तेषु स्थेयेषु तेषु वैश्वासिकेषु तेषु संमुद्दिकरेष्विपिभावनीयं,सश्रमणोनिर्ग्रन्थोनिरुद्धपर्यायोऽभवत्तेन कारणेन सकल्पतेआचार्यतया उपाध्यायतयावाउद्देष्टुंतद्दिवसमिति एषसूत्रसंक्षेपार्थः ।व्यासार्थतुभाष्यकृद्विवक्षुः प्रथमतः से किमाहु भंते इत्यादिएतत्पदं व्याख्यानयति[भा.१५३८] चाएइ तिवासादिपुव्वं वन्नेउदीहपरियागं ।
तद्दिवसमेव इण्हिंआयरियादीण किंदेह ।। वृ- चोदयति प्रश्नयति परो यथा पूर्वं त्रिवादिकं दीर्धं पर्यायं वर्णयित्वा किमिदानीं तद्दिवसमेव आचार्यादीनिभावप्रधानोऽयं निर्देश आचार्यत्वादीनि दत्थ । अत्रसूरिराह[भा.१५३९] भणतितेहिंकयाईवेणइयाणंतुउवहिभत्ताई।
गुरुबालासहुमादी अनेगकारे उवगहिया ।। वृ- भण्यते अत्रोत्तरं दीयते तैराचार्यादिपदयोग्यैर्वैनयिकानां विनयमहन्तीति वैनयिका आचार्यादयस्तेषां कृतानि उत्पादितानि उपधिभक्तानि । किमुक्तं भवति ? तथारुपाणि स्थविराणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org