________________
व्यवहार - छेदसूत्रम्-१. विचारो नाम उचारादिपरिष्ठापनं, तत्रापि प्रायश्चित्तं कायोत्सर्गः सुत्ते वा इति सूत्रे सूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रतिक्रमण श्रुतस्कंधांगपरिवर्तनादिश्च विधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः, वासमुच्चय सुमिणेदसणेराउ इति उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं रात्री स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टसूचके उपलक्षणमेतत दुःशकुनदुनिमित्तेषुवा तत्प्रतिघातकरणाय कायोत्सर्गकरणंप्रायश्चित्तं; नावा नइसंतारे इति नौश्चतुर्दा तद्यथासमुद्रनौउद्यानी अवयानी तिर्यगामिनीच तत्रसमुद्रनौः प्रवहणंयेनसमुद्रोलंध्यते,शेषास्तिस्त्रो नद्यां तत्रापि या नद्याः प्रतिश्रोतोगामिनी सा उद्यानी अनुस्रोतोगामिनी अवयानी या पुनर्नदी तिर्यक् छिनत्ति सा तिर्यगामिनी तत्र यतनयोपयुक्तस्य यथायोगं चतुर्विधयापि नावा तथाविधप्रयोजनोत्पत्तिबशतो गमने सूत्रोक्तविधिना कायोत्सर्गः प्रायश्चित्तं नदीसंतारश्चतुर्विधस्तत्र पादाभ्यां त्रिधा तद्यथा संघटः, लेपस्तदुपरि च तत्र जंधार्द्धप्रमाणे उदकसंस्पर्श संघट्टः, नाभिप्रमाणे उदकसंस्पर्श लेप तत उपरि उदकसंस्पर्श तदुपरि चतुर्थो नदीसंस्तारो बाहड्डपादिभिः एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः व्युत्सर्गः कायोत्सर्ग इत्यर्थांतरमेष गाथासंक्षेपार्थः ।। सांप्रतमेनामेव गाथां विवरीषुर्येषुस्थानेषुगमनमागमनंगमनागमनंवा प्रतिक्रमणीयं संभवतियो विचारविषयोयत्प्रमाणंच तत्र कार्योत्सर्गप्रायश्चित्तं तदेतदुपदर्शयन्नाह - {भा.१११ भत्तेपानेसवणासणेय अरहंतसमणसेनासु ।
उच्चारे पासवणे पणवीसं होति ऊसासो ।। वृ- भक्त पाने शयनासने च अरिहंतसमणे सेञासु इति शय्याशब्दः प्रत्येकमभिसंबध्यते अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां श्रमणांपाश्रये, गमनमागमनं च प्रतिक्रमणीयं संभवति उच्चारपश्रवणयोस्तुहस्तशताद्वहिर्गत्वा परिस्थापनेगमनागमनतर्भावः हस्तशताभ्यंतरतएव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापने वाविचारविषयेएतेषुच सर्वेष्वपिस्थानेषुचकायोत्सर्गप्रायश्चित्तस्य प्रमाणभवति पंचविंशतिरुच्छासाः तत्रभक्त पाने वा कथं गमनमात्रं प्रतिक्रमणीयंसंभवतीतिप्रतिपादनार्थमाह - [भा.११२] वीसमण असइकाले पढमालियवास संखंडीए ।
वाइरियावहियठाए गमनं तुपडिक्कमंतस्स ।। वृ- यदा भक्तार्थं पानार्थं वा भिक्षाचर्यया ग्रामांतरं गत्वा मार्गगमनसमुत्थपरिश्रममजयाय विश्राम्यति, असति कालेति अथवा असति भिक्षाकाले यावत् भिक्षावेला भवति तावत्प्रतीक्षितुकामः पढमालियत्ति यदिवा क्षुधापीडितः सन् प्रथमालिकां कर्तुकामा यत्र शुन्यगृहादिषु प्रविशति, वासत्ति अथवा तस्मिन्नन्यस्मिन् वा ग्रामे भिक्षामटतोतरा वर्षं पतितुमारब्धं ततः छन्नं किमपि स्थानं प्रविश्य तत्रासितुकामः संखंडीए वा इति संखंड्यां वा अग्रमाणायां ध्रुवं भूयात् लाभ इति ज्ञात्वा वचिदन्यत्र प्रतीक्षितुमिच्छुर्भवतितदा तस्यैर्यापथिक्यर्थईर्यापथिकपापविशुध्ध्यर्थंगमनं प्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः प्रायश्चित्तं स च कायोत्सर्ग: पंचविशत्युच्छासप्रमाणः उच्छ्रासाश्च पादसमास इति पंचविंशतेश्चतुर्भिः भागे हतेषट् श्लोका एकपादाधिका लभ्यते ततश्चतुर्विशतिस्तवः चंदेसु निम्मलयरा इति पादपर्यंत कायोत्सर्गे चिंतनीय इतिभावः ।। [भा.११३] एवमेव सेसएसुविहोइनिसज्जए अंतरेगमनं ।
आगमनंजंतत्तो निरंतरगयागय होइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org