________________
४२५
उद्देशक : ३, मूलं :७३, [भा. १४९९] [भा.१४९९] जहउठिएणवितुमेनविनाओ एत्तिओइमो कालो ।
इयगीयवादियविमोहियाउदेवानयाणंति ।। [भा.१५००] अब्भुवगयंचरणा कहणाएएरिसो भचे कुसलो ।
ससमयपरूवणाएमहेति सोकुसमएचेव ।। वृ-प्रज्ञप्तिकुशलो यथाकुश (ल)क्षुल्लकगणी क्षुल्लकाचार्यो मुरुएडराजस्य तथाचान्यदातेना राज्ञा पृष्टः क्षुल्लकगणी कथं तु देवा गतमपि कालं न जानन्ति, । तत एवं पृष्टः सन् स गणधरः सहसा आसनादुत्थितः, । तमुत्थितं दृष्ट्रा राजापि ससंभ्रान्तः समुत्थितः ततो थानंतरं स क्षुल्लकगणी क्षीरमिवाश्रति कथयन यस्या लब्धेः साक्षीराश्रवा सा लब्धिर्यस्यासौ क्षीराश्रवलब्धिः स इत्थंभूतः स्वसमयानुगतं किमपिकथयति । जाहे ये इत्यादि यथा च प्रहरमात्र कालं यावत्कथिकमथ च तावन्तं कालंराजागतमपिनजानातिततोराजानंबतेक्षुल्लकगणी, एवमनेनप्रकारेणवक्ष्यमाणमपिजानीहि । तदेवाह-जह उठिएण वेत्यादि । यथा उत्थितेनापि त्वया न विज्ञातोऽयमेतावान कालो गतः । कथारसप्रवृत्तनेतिएवमनेनप्रकारेणगीतवादित्रविमोहिता देवाः प्रभूतमपिगतंकालंनजानन्ति, एतच्च सज्ञा तथैवाभ्युपगतं जाता महती प्रतिपत्तिरीदृशः खलु कथनायाः प्रज्ञप्तः कुशलः । स च तथाभूतः स्वसमयप्ररूपणानियमतः कुसमनायमथ्नात्येव उक्तःप्रज्ञप्तिकुशलः ।।
सम्प्रति संग्रहकुशलो व्याख्येयस्ततः सङ्ग्रहप्ररूपणार्थमाह[भा.१५०१] दव्वे भावेसंगही दव्वेऊउक्ख हारमादीउ ।
साहिज्जादीभावे परूवणातस्सिमा होइ ।। वृ-संग्रहो द्विधा-द्रव्ये भावे च । तत्र द्रव्ये उक्षादिक आहारादिकश्च । उक्षा बलीवर्दः । भावे भावविषयः साहाय्यादिकस्यभावसंग्रहस्य । इयं वक्ष्यमाणा भवतिप्ररूपणा तामेवाह[भा.१५०२] साहिज्जवयणवायणअनुभासणदेसकालसंवरण ।
अनुकंपनमनुसासणपूयणामब्भंतरंकरणं । । [भा.१५०३] संभुंजणसंभोगेभत्तोवहि अन्नमनसंवासो।
संगहकुसलगुणानिहीं अनुकरणकारावणनिसग्गो ।। वृ- साहिज्जं सहायकृत्यकरणं वचनमाभाषितस्य इच्छाकारभणनं, अथवा अभिग्रहस्य ग्रहीतमौनव्रतस्यवचनविषयेनकेनाप्याभाषणंकृतेतस्योत्तरभणनंवचनं, वायणत्तिवाचनया क्लान्ते गुरौसाधूनांददातिवाचनं, अनुभाषणंनाम आचार्येणभाषितेपश्चाद्भाषणंनपुनः प्रधानीभूयाचार्याभाषणादग्रेएवभाषते । देशकालसंस्मरणंनामअस्मिन् देशेअस्मिन्कालेचकर्त्तव्यमिदम्लानादानीमिति विज्ञाय यद्देशेकालेस्मारयत्याचार्याणांग्लानादीनां अनुकम्पनंदुःखार्तस्यानुकम्पाकरणंबालवृद्धासहान यथादेशकालमनुकम्पतेइतिभावः, अनुशासनं भज्यमाने वा दृष्टेवा किमुक्तंभवति ।सामाचारीतः प्रतिभज्यमानान् कथंचित् रुष्टान् वा यदनुशास्ति तदनुशासनं, । यदि वा यो यथोक्तकार्येऽपि सन् कथंचिन्न कुस्ते तत्कस्यचिच्छिक्षणमेतत्तदकृत्यमितिखगूडान्वानुशास्ति एतदनुशासनं, पूजनं नाम यथाक्रमं गुर्वादीनामाहारादिसम्पादनविनयकरणं, यदि वा ज्ञानाचारादिषु पञ्चस्वाचारादिषु यथायोगमुद्यच्छतामुपबृंहणं । अभ्यन्तरकरणं नाम द्वयोः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे कुलादिकार्यनिमित्तं परस्परमुल्लपतो स्तृतीयस्योपशुश्रूषो बहिःकरणं । अथवा यदिष्टः सन्नभ्यन्तरे गत्वा तत् गच्छादिप्रयोजनं ब्रूते एतदभ्यन्तरकरणं 1 यदि वा तेन सह ये बाह्यभावं मन्यन्ते तानपि तथानुवर्तयति यथातंतेजस्विनमभिमन्यन्तेएतदभ्यन्तरकरणं ।संभोजनं नामयत्सांभोगिकैः सहभाजनसंयोगोभक्ते . वहतीति । यदिभक्तमुपधिवासंभोगयतिकिमुक्तंभवति? यद्यस्य कारकंभक्तमुपधिर्वा यत्स्वमुत्पाद्य For Private & Personal Use Only
www.jainelibrary.org
अगुवा
Jain Education International