________________
४१८
व्यवहार-छेदसूत्रम्-१-३/६७ [भा.१४६७] सोकालागतम्मिउगतो, विदेसंवतत्थ व अपुच्छा ।
थेरेधारेयमणंभावनिसिठंअनुग्घाया ।। वृ- देशदर्शननिमित्तं गतेन ये प्रवाजितास्तान् यद्यात्मनो यावत् कथिकान् शिष्यतया बद्धाति ततस्तस्य प्रायश्चित्तं चतुर्गुरुकं । तथा देशदर्शनं कृत्वा तस्मिन्नागते अप्रस्थापिते च तस्मिन्ना चार्यपदे स्थविरा यस्याचार्या उपराताः कालगता यदिवा सप्रत्यागतोऽप्यशिवादिभिः कारणैर्यदिवासाधकस्य असतित्तिभावेनाचार्यपदेस्थापितेऽत्रान्तरेवाचार्यः तस्मिन् कालगते यदिवागतो विदेशंतत्रैव विदेशे गणंधारयिमुमिच्छित् । एतेषु सर्वेष्वपि कारणेषु समुत्पन्नेषु यदि स्थविरान् गच्छमहतो अपृष्टा यद्यपि तस्याचार्येणभावतोगणोनिसृष्टोऽनुज्ञातस्तथापिस्थविरा आपृच्छनीयास्ततआह-भावनिसृष्टमापगणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्ययं प्रायश्चित्तं अनुदाता गुरुकाश्चत्वारो मासा उपलक्षणमेतत् आज्ञानवस्थामिथ्यात्वविराधनारुपाश्चतस्पदोषाः । [भा.१४६८] सयमेव दिसाबंधं अननुन्नाते करे अनापुच्छा ।
थेरेहिंय पडिसिद्धोसुद्धालग्गा उवेहंता ।। वृ- यो नाम स्वयमेव आत्मच्छंदसा को मम निजमाचार्य मुक्त्वान्य आपृच्छनीयः समस्तीत्यध्यवसायतः पूर्वाचार्येणाननुज्ञात आचार्यपदे तस्य स्थापनात् स्थविरान् गच्छमहत्तररुपान् अनापृच्छय दिग्बन्धंकरोतिस्थविरैःप्रतिषेधनीयः । यथा नवर्ततेआर्य! तवतीर्थकराणामाज्ञालोपयितुं एवं प्रतिचोदितो यदिन प्रतिनिवर्ततेतर्हि स्थविराःशुद्धाः स चतुर्गुरुके प्रायश्चिते लग्नः ।अथ स्थविरा उपेक्षन्ते तर्हि ते उपेक्षाप्रत्ययं चतुर्गुरुके लग्ना यत एवमुपेक्षायामनापृच्छायां च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्थविरैरुपेक्षान कर्तव्या ।तेन च स्थविरा आपृच्छनीयाः ।। [भा.१४६९] सगणेथेराणसती तिगथेरेवा वातिगंतु ।
बद्धातिसेवा सति इत्तरियंधारेइन मेलितोजाव ।। वृ- अथ स्वगच्छे स्थविरा न सन्ति तर्हि गणे स्वकीये गच्छे स्थविराणामसति अभावे ये त्रिककुलगणसंघरुपे स्थविरांस्तान त्रिकं स्थविराणां त्रिकं वा समस्तंसमस्तं कुलं वा सङ्घ वागणं वा इत्यर्थः । उपतिष्ठेत् यथा यूयमनुजानीत मह्यं दिशमिति अथ अशिवादिभिः कारणैर्न पश्येत् कुलस्थविरादीनामसत्यभावे इत्वरिकां दिशं गणस्य धारयति यावत् कुलादिभिः सह गणेन मिलितो भवति ।। [भा.१४७०] जेउ अहाकप्पेणं अनुनायंमि तत्थ साहम्मी।
विहरतितमट्टाएन तेसिंच्छेओन परिहारो || वृ- ये तु साधर्मिकाः स्वगच्छवर्तिनः परगच्छवर्तिनी वा यथाकल्पेन श्रुतोपदेशेन तेषां सूत्राद्यर्थ तत्रोपस्थापनात् विषये तदर्थाय सूत्राणामर्थाय आसेवना शिक्षायैवेत्यर्थः । अनुज्ञाते गणधारणा तत्र गच्छे विहरन्ति । ऋतुबद्धे काले मासकल्पेन वर्षासु वर्षाकल्पे तेषां तत्प्रत्ययो यदेषोऽनुज्ञातो गणं धारयतीतितन्निमित्तमित्यर्थः ।प्रायश्चित्तंनच्छेदोनपरिहारउपलक्षणमेतन्नान्यद्वा । तपः, श्रुतोपदेशेन . तेषां सुत्राद्यर्थं तत्रोपस्थापनात्, विषय लोलता हि तस्या समीपमुपतिष्ठमानानां दोषा, न सूत्राद्यर्थमिति, ।।
मू.(६८) तिवासपरिवाए समणे निणंथे आयारकुसले संजमकुसले पवयणकुसले पन्नतिकुसलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org