________________
४१९
उद्देशकः ३, मूलं:६८, [भा. १४७०] संगहकुसले उवमहकुसले अक्खयायारे अभिन्नायारे असबलायारे असंकिलिट्टायारचित्ते बहुस्सुए बभागमे जहन्नेणंआयारपकप्पधेरे कप्पइ उपज्झायत्ताएउहिसित्तए ।।
मू. (६९) सचेवणंसेतिवासपरिवाएसमणेनिगान्धेनोआयाकुसलंजावनोउवग्रहकुसलेखयायारे भिन्नायारे सबलायारे संकिलिहायारचित्ते अप्पसुए अप्पागमेनोकप्पइ उवज्झायत्ताएउद्दिसित्तए।
मू.(७०)पंचवासपरियाएसमणेनिग्गंध (जहा६८) जहन्नणंदसकप्पववहारधरेकप्पइ आयरिय उवज्झायत्ताएउदिसितए।
मू.(७१) सच्चेवणंसे पंचवासपरियाएसमणे निणंथे (जहा६९)नोकप्पइआयरियउवज्झायत्ताए उदिसित्तए।
मू.(७२) अट्ठवासपस्थिाएसमणेनिणंथे (जहा ६८) जहन्नेणंठाणसमवायघरेकप्पइआयरियताए जाव गणावच्छे इत्यत्ताएउद्दिसित्तए।
मू. (७३) सच्चेवणं से अट्ठवासपरियाए समणे निगथे (जहा ६९)नो कप्पइ आयरियत्ता जाव गणावच्छे इयत्ताएउद्दिसित्तए।।
वृ-'तिवासपरियाएसमणे' इत्यादि सूत्रषट्कम् । अथास्य पूर्वसूत्रेण सह कः सम्बन्धस्ततआह[भा.१४७१] भावपलिच्छयस्स उपरिणामठाए हो इमंसुत्तं ।
सुयचरणे उपमानंसेसाउ हवंतिजालद्धी ।। वृ- द्रव्यभावपरिच्छदोपेतः स्थविरैरनुज्ञातो गणं धारयति तद्विपरीतो न धारयतीति उक्तं । तत्रेदं सूत्रषटकम् | भावपरिच्छेदस्य परिमाणथं परिमाणप्रतिपादनार्थं भवति वर्तते यथा चानेन सूत्रषट्केन श्रुतेन चरणे च प्रमाणमभिधीयते, शेिषाश्च या लब्धय आचार्याणामुपाध्यायादीनां योग्या याभिः समन्विताः आचार्यतया उपाध्यायादितया वा उद्दिश्यन्ते । ता अपि प्रतिपाद्यन्ते, । तत्र श्रुतपरिमाणं जहन्नेण आयारपकप्पधरे इत्यादिना चारित्रपरिमाणं ति वासपरियाए इत्यादिना र्यायः । श्राम्यति, तपस्यतीति श्रमणः । स च शाक्यादिरपिभवति ततस्तद्वच्छेदार्थमाह निग्रंथः निर्गतोन्थात् द्रव्यतः सुवर्णादिरुपात्, भावतोमिथ्यात्वादिलक्षणादिति निर्ग्रन्थः आचारकुशलःज्ञानादिपञ्चविधाचारकुशलः । तत्र कुशल इति द्विधा-द्रव्यतो भावतश्च । तत्र यः कुशं दर्भ दात्रेण तथा लुनाति न क्वचिदपि दात्रेण विच्छिद्यतेस द्रव्य कुशलः । यः पुनः पञ्चविधेनाचारेण दात्रकल्पेन कर्मकुशंलुनातिसभावकुशलः । तत्रएवमत्र,समासः आचारेणज्ञानाद्याचारेणकर्मकुशलः कर्मच्छेदकः आचारकुशलः । आचारविषये सम्यकपरिज्ञानवान् इति तात्पर्यार्थः । अन्यथा तेन कर्मकुशच्छेदकत्वानुपत्तेः । एवं सर्वत्र भावनीयं, संयम सप्तदशविधं योजानात्याचरति च स संयमकुशलः । समासभावना सर्वत्र तथैव । अथवा यः कुश लुनन् क्वचिद्वात्रेणाच्छिद्यतेस लोके तत्वतः कुशलो नन्युस्यस्तेन कुशलशब्दस्य प्रवृत्तिनिमित्तं दक्षत्वं । तच्च यत्रास्तितंत्रकुशलशब्दोऽपिप्रवर्तते इतिदक्षवाचीकुशलःशब्दस्ततएवंसमास आचारे ज्ञातव्ये प्रयोक्तव्ये प्रयोक्तव्येवाकुशलोदक्षआचारकुशलः एव संयमकुशलः प्रवचनेज्ञातव्ये कुशलः प्रवचनकुशलः प्रज्ञप्ति मस्वसमयपरसमयप्ररुपणा । तत्रकुशलः, संग्रहणसंग्रहः ।
सद्विधा-द्रव्यतोभावतश्च । तत्रद्रव्यतआहारोपध्यादीनांभाक्तःसूत्रार्थौ .तयोििवधेऽपिसङ्ग्रहे कुशलः {उपसामीप्येन ग्रहणमुपग्रहः सोऽपि द्विधा-द्रव्यतोभावतश्च । तत्र येषामाचार्य उपाध्यायो वा न विद्यते तान् आत्मसमीपे समानीय तेषामित्परां दिशं बध्वा तावद्धारयति यावन्निध्याद्यन्ते । एष
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org