________________
उद्देशक : ३, मूलं :६६, [भा. १३८२]
४०१ ऊसीसएणं सेनं चडिहिति, । ततो हं किं ऊसीसएणं सेज्जं चिडिहित्ति पन्हीए आहनिस्सामिति पादो उच्छूढो तेन सा घडि भग्गा अक्षरयोजना त्वियम्-द्रमको रंकः स वजिकायां गोकुले गतः । तेन दुग्धपानानन्तरं क्षीरभृता घटिका लब्धा सा गृह गतेन खट्वाया उच्छीर्षकमूले स्थापिता । ततश्चिन्ताऽभूत् ।किंविषयेत्यत आह-कुक्कुढ्यःक्रेतव्याः ।तदनन्तरंतासांप्रबन्धेन प्रसवः । पुनस्तस्य मूल्येन विक्रयस्ततो वृद्धिप्रयोगेन धनपिण्डनं कृत्वा समाणेतरमिति समानां समानकुलप्रसुता मितरामसमानकुलपसूतां कन्यां परिणीय तां कुलमदेनोच्छीर्षक चटी पदेनाहनिष्यामीति दुग्धघटिकायाः भिन्दनमकार्षीत् । । अत्रोपनयमाह[भा.१३८३] पव्वावइत्ताण बहुओस्सिसे, पच्छाकरिस्सामिगणाहिवच्चं ।
इच्छा विगप्पेहिं विस्सरमाणो, सज्झायमेवं न करेइ मंदो ।। वृ-बहून शिष्यान्पख्रिाज्यपश्चात्करिष्यामिगणाधिपत्यं, एवमिच्छाविकल्पैःसमन्दोनित्य कालं विस्तरयन्सूत्रार्थपोसीन करोतित्यर्थः । ताश्चाकुर्वाणः पूर्वगृहीतान्सूत्रार्थान्नाशयतियथास द्रमको दुग्धघटिकां नाशितवान् ।।सम्प्रतितृतीयभङ्गे उदाहरणमाह[भा.१३८४] गावीतो रक्खंतो, घेतुंचभत्तीएपहिया तत्तो ।
वोद्धंतो गोवग्गो होतियवच्छिगातत्थ ।। [भा.१३८५] तेसिंतुदामगाइकरेमि मोरंगचूलियाओय ।
एवं तुतइयभंगे, वत्थाई पिंडणमगीओ ।। वृ- एगो गोवो ।सोमावीओख्खंतो चिंतेइ, अहंगोरखणमोल्लेणपड्डियातो गहिस्सामि । ततो से पवड्डमाणो गोवग्गो भविस्सत्ति । तम्मिय पवड्डमाणे गोवणे वच्छगाओ बहुयाओ होहिति ततो करेमि तालिंजोगाउमोरंगचूलियाओय । एवं चिंतितासो तहापकरेति । एवमगीयस्थो विभावेणापलिच्छन्नो तइयमंगिल्लोबहुगे परिवारेचिंतेति इति वत्थादीणि पिंडेति । अक्षरयोजना त्वियम्-गो-रक्षन्प्रवर्धमान गोवर्गेवत्सिका भविष्यन्ति । ततोतस्तासांयोग्यानि दामकानिकरोमिमयूराङ्गचूलिकाश्चमयूराङ्गचूलिका आभरणविशेषरुपा ! एवं चिन्तयित्वा स तथा प्रकृत्तवान् । तन्नोपनयमाह-एवं तु एवमेव तुस्वकारार्थस्तृतीयभगवर्तमानस्यअगीतेऽगीतार्थस्य वस्त्रादिपिण्डनमवगन्तव्यम् ।अस्वयद्यपिपरिवारो नास्तितथा वस्त्रादिषु लब्धिरस्तीतिद्रव्यतः परिच्छन्नत्वमङ्गीकृत्य तृतीयभङ्गेइत्युक्तम् ।। [भा.१३८६] ताईबहूहिं पडिलेहियंतो अद्धाणमाईसुयसंवहतो ।।
एमेव वा सम्मतिरत्तिगंसे, वातादिखोभय एव हानी ।। वृ-तानि वस्त्राणि बहूनि प्रतिदिवसमुभयकालंप्रतिलेखयन् अप्रतिलेखन प्रायश्चित्तापत्तेरद्धादिषु अध्वनि मार्गे आदिशब्दाद्वसत्यन्तरसंक्रमणादौ च संवहन् श्राम्यति । श्रमाच्च ग्लानत्वं ग्लानत्वेव संयमविराधनासूत्रहानिश्च । एवमेव अनेनैवप्रकारेणवर्षास्वपिदोषावाच्याः केवलंसेतस्य उभयकालं तानि प्रतिलेखयतोऽतिरिक्तकर्म अतिरेकेण वातदिक्षोभो भवति । तथा वसति सुदीर्ध श्रुते सूत्रस्य च शब्दार्थस्य च परिहानिः ।। अत्र परस्यावकाशमाह[भा.१३८७] चोदेति न पिंडेतिय कज्जेगिण्हतियजोसलद्धीओ।
तस्सन दिजइकिंगणो |भावेणजो उसंच्छन्नी ।। 2126
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org