________________
४००
व्यवहार - छेदसूत्रम्-१-३/६६ सो मिगराया । ततो मए भणियंजइअहं तस्स मिगरायस्स सगास न जामि, ततो सोरुहो सव्वे ससगा उच्छादेहित्ति ।तम्हा जामितस्स सगासंकहेमिततोजो तुमवलितोहोहित्तितस्स अम्हे आणंकाहामो । तहि अहं तेन भणितो वच्च, कहेहि भणआगच्छ ममसगासं जतितेसत्ती अस्थि । ततो सीहो भणति । दंसेहि ममं तं सिंहं ततो ससओ सीहेण समागम्म दूरं अमडं दूरस्थो चेव दंसेति । भणति य-एत्थ पविट्ठो चिट्ठति । जइन पत्तियसि तो तुम उग्गज्जव सोविउग्गज्जेइ । ततो तेन उग्गज्जियं उग्गज पडिसद्दो उछितो ततो मुहत्तं अत्थइ, । जाव न पुणो कोवि उगजइ ताहे सीहो चिंतेइ मम भएण वितत्थो तो नमजई निष्फिडइवा । तं एत्थेव कूपे पविसित्ता मारेमित्ति पडित्तो अपेक्खमाणो चिंतेति-नूनं निलुक्को ताहे सीहोगाइरोक्किइय ।ततो चिंतेइन जुझिउकामोमएसमं । एवंजुद्धासतीएसीहोप्लुतंकाउंउत्तिणो, । एवंगीयत्थस्सविजइविच्छलणाभवतितहाविसोजाणगत्तणेणअप्पाणंविसोहेइ, तहाएगोजम्बुगो सो भमंतो कहवि कूवतडे समागतो कूवे पाणियं पलोइयं दिलु अत्तणो पडिबिंबं । ततो उन्नयह ताहे उच्छलितो पडिसद्दी । तं सोउं मे समे हक्कार इत्ति राभसियाए पडितो तं यमाणं प्लुतं काउमसमत्थोत्ति तत्थेवमतो एवमगीयत्थो च्छलितो न सक्केइ अप्पाणं पच्चुद्धरिउयमिति तस्स गणो न दायव्यो । एष भावार्थः । अधुनाक्षरार्थविवरणं । सर्वा मृगजातयो मिलित्वा प्रतिदिवसमेकैकमेकस्या जातेः सिंहस्य स्थानस्थितस्य समर्पयन्ति । अन्यदा शशकस्य वारको जातः । सोऽपान्तराले डेपकूपे प्रतिबिम्बं मस्कूपसशमतीवोण्ड कूपं दृष्ट्रेत्यर्थः । चिरात् सिंहसकाशमागतः । ततः सिंह सिंहस्य पृच्छा कस्माच्चिरादागतः तस्यान्यसिंहकथनं तत एजणति सिंहस्य कूप समीप मागमनं तदनन्तरं पूर्वप्रकारेण कूपेडेम आत्मनः प्रतिक्षेपः ततः प्लुतेनोत्तरणंएवमेवेत्यादिएवमेवयथाप्रवृत्त्यैवेत्यर्थः । जम्बुकोऽपि कूपेप्रतिबिम्बमात्मनो दृष्ट्राडेपनकंप्रतिक्षेपणमात्मनः कृतवान् । तत्रतस्यमरणमेवंसमवतार उपनयो यथाक्रमंगीतागीतार्थयोः कर्तव्यः ।सच प्रागेव कृतइति ।
साम्प्रतमेतान्युदाहरणानियंभंगमाश्रित्योपदर्शितानि तत्रयोजयति[भा.१३८१] एएउ उदाहरणादव्वे भावे अपलिच्छन्नंमि ।
दव्येण अपलिच्छन्ने, होति इमेतइयभंगंमि ।। वृ-एतान्यनन्तरोदितानि पञ्चाप्युदाहरणानि अप्रशस्तानि द्रव्ये भावेचसप्तमी प्राकृतत्वात्तृतीयार्थे द्रव्येन भावेन वाऽपरिच्छिन्ने प्रथमभङ्गवर्तिनि वेदितव्यानि । प्रशस्तानि चतुर्थभङ्गे द्रव्यतो भावतश्च परिच्छिन्ने इति वाक्यशेषः, । द्रव्येणापरिच्छन्नेऽनेन द्रव्यतो अपरिच्छन्नः भावतः परिच्छन्न इति द्वितीयभगः सूचितः । तत्र तथाभावे सप्तमी तृतीयाथे भावेनापरिच्छन्नेऽ द्रव्यतःपरिच्छन्नो भावतोऽपरिच्छन्न इतितृतीयभङ्ग उपातस्तत्रभावतइमे वक्ष्यमाणे उदाहरणे ।
तत्र प्रथमतो द्वितीयभङ्ग उपात्तः ।। [भा.१३८२] दमगेवइया वीरघडि घट्टचिंतायकुकुडिप्पसयो ।
धनपिंडण समाणेरिऊसीसग भिंदनघडीए ।। वृ- एगोदमगो गोउलंगतो । तत्थ गोउलिहिंदुद्धपाइतो, । अन्नया से दुद्धस्सभरिया घडिया दत्ता । तंसोधेत्तूणधरंगतो खट्टाएऊसीसमूलेठविउंनिव्वि(व्व)नोचिंतिउमाढत्तो, एयाएदहियघडियाए कल्लेकुक्कुडीतोकिणिस्सामि ।ताहे पसवोहोहित्तितंपसवं विक्केहाभि, ततोतंमूलंवड्डीएपउंजेहामि । एवं सुबहुं धनं पिंडित्ता कुलीनं समाणतर कुलप्पसूर्य कन्नं परिणिता आणेहामि । ताहे सा कुलमदेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org