________________
उद्देशकः३, मूलं:६६, [भा. १३६०]
३९५ मल्लगणः । तथा पुरे भवः पौरस्तस्य गणः पौरगणः । अचित्तसमुहो यथा शस्त्रगणः मिश्रसमूहो यथा सुवर्णालङ्कारभूषितोमल्लगणः पौरगणो वा ।कुप्रावचनेद्रव्यगणो यथाचरकादि-चरकादिगणः, चरकः परिव्राजकः आदिशब्दात्पाण्डुरागादिपरिग्रहः । लोकोत्तरिकोद्रव्यगणः अवसन्नागीतार्थानांसमूहः । किमुक्तं भवति ? पार्श्वस्थादिगणो यदि वा प्रवचनविडम्बकलुमतप्ररुपगणो अथवा अगीतार्थगणो लोकोत्तरिकोद्रव्यगणइति, भावगणो द्विधा-आगमतो नोआगमतश्च । तत्रागमतोज्ञातातत्रचोपयुक्तो नोआगमत आह[भा.१३६१] गीयत्थ उजूयाणंगीयपुरोगामिणंच अगीयाणं ।
एसोखलुभावगणो नाणादितिगंचजत्थत्थि।। वृ- गीतार्थानामुधुक्तानां शक्त्यनुपगृहनेन संयमे प्रवर्तमानानामथवा अगीतानामपि अगीतार्थानामपि । अपिशब्दो लुप्तोऽत्र द्रष्टव्यो, गीतपुरोगामिनां पुरोगामि गीतार्थनिश्रितानां समूहो नोआगमतोभावगणः ।एष अनन्तरोदितोभावगणोनोआगमतोभावगणः । अथवा किंबहूनोक्तेन। यत्रज्ञानादित्रिकमस्तिसनोआगमतोभावगणः। [भा.१३६२] भावगणेणहिगारो सोउ अपव्वाविएनसंभवति ।
इच्छातीयगहणंपुन नियमणहेतुंतओकुणइ ।। वृ-भावगणेन नोआगमतो भावगणेनाधिकारः प्रयोजनं, । स च भावगणो यथोक्तरुपः स्वयमप्रव्राजिते नास्ति तस्मात् स्वयं साधवः प्रव्राजनीयाः, । तैः परिवारतया कर्तव्याः । अथवा प्रमाध्यत्याचार्ये यः परिवारः । यथा स को नियुक्तिकारो द्वारगाथायामिच्छात्रिकग्रहणं नियमेन हेतुं करोतित्युक्तं, तव किं नियमयति? सूरिराह[भा.१३६३] नियमेइ निजरनिमित्तमेव न उ पूयमाई अठाए ।
धारेइगणंजइ पहुमहातलागेनसामाणो ।। वृ-निर्जरा निमित्तमेवगणंधारयति, नतुपूजादीनां निमित्तंसचगणंधारयन्यतिप्रभुमहातडागेन समानो भवति । महातडागेनसमानतामेवभावयति[भा.१३६४] तिमिमगरेहिनखुब्भतिजहंबुनाहो वियंभमाणेहिं ।
सोच्चियमहातलागो पफुल्लपउमंचजं अन्नं ।। वृ- यथाम्बुनाथस्तिमिमकरैर्विजृम्ममाणैर्न क्षुभ्यति, न स्वस्थानाच्चलति, स एवचाम्बुनाथ इह महातडागस्तथा विवक्षणात् । अथवा समुद्रात्यदन्यत्प्रफुल्लपा महासरस्तन्महातडागं, उपनयमाह[भा.१३६५] .परवादीहि नख्खुब्भतिसंगिण्हंतो गणंचन गिलाइ ।
होती यसयाभिगमोसत्ताणसरोव्वपउमड्लो ।। वृ-तिमिमकरैरम्बुनाथइव परवादिभिराक्षिप्यमाणोनक्षुभ्यते, निचगणंसंगृह्णन् यथौचित्येनानुवर्तमानो ग्लायति यथा वा सरः पद्माढयं सत्वानां सदाभिगमं भवत्येवं सदा सत्वानामभिगमः साधुः प्रभुर्भवति ।। [भा,१३६६] एयगुणसंपउत्तो, ठाविजोगणहरो उगच्छंमि ।
पडिबोहादीएहिंय,जइहोइगुणहिंसंजुत्तो ।। वृ-एतेनसमुद्रतुल्यतारुपेणपद्माढयसरः समाननत्वेन गुणेनवासंप्रयुक्तोगळेगणधरः स्थाप्यते, ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org