________________
उद्देशक : २, मूलं : ६५, [भा. १३४८]
सपरिणहेतरेणवपरिहारी वेयावच्चकरे ।। वृ- यदि नाम एषा सामाचारी यथा पारिहारी पारिहारिकः स्वपतद्ग्रहेण इतरण वा चार्यपतद्ग्रहण यथाक्रमं स्वस्याचार्यस्य च वैयावृत्यकर इति तदिदं सूत्रद्वयं किमर्थमारब्धं सूत्रोक्तस्यार्थस्या संभवादाचार्यः प्राह नसूत्रोक्तार्थासंभवः कारणतःसूत्रद्वयस्थपतितत्त्वादथ कानिकारणानियद्वशादिदं सूत्रद्वयंपतितमत आह[भा.१३४९] दुल्लहदव्वंपडुच्च, वतवक्खेवियं समंवसतिकाले ।
चोयगकुव्वंति तयं,जंयुत्तमिहे व सुत्तमि ।। वृहे चोदक दुर्लभं द्रव्यं पानीयं प्रतीत्य यदि वा तपसा खेदितं पारिहारिकमथवा समकमेककालं सर्वगृहेषु सति भिक्षाकाले आचार्य परिहारिकौ न कुर्वतो यदुक्तमिहैव सूत्रे । यथाहि-परिहारिकतपसा खेदितः सन् स्थविरस्य चार्थाय द्वौ वा भिक्षामटितुमसर्थः ।। ततस्तं पारिहारिकं स्वकीयेन पतद्ग्रहेणात्मनो अर्थाय हिण्डित्वा पश्चात् स्वविराणामय स्थविर्पतद्ग्रहेण हिण्डिष्ये इति बुद्ध्या सम्प्रस्थितं स्थविरा असमर्थ ज्ञात्वा ब्रुवते । अस्माकमपि योग्यमात्मीयेन पतद्ग्रहणं प्रतिगृणीयास्तत उपरिएकस्मिन्वा पार्श्वेस्थविरयोग्यं गृहणाति । गृहीतेच तथा तस्मिन्स्थविरस्ततःसमाकृष्यसमाकृष्य भुङ्क्ते, एषा स्थविरस्य सामाचारी; पारिहारिकस्य पुनरियं तं पारिहारिकः स्थविराणां पतद्ग्रहं गृहीत्वा स्थविरस्यार्थाय हिण्डित्वा पश्चाचात्मनो अर्थाय हिण्डिष्ये इति बुद्धया सम्प्रस्थितं दृष्ट्रा ग्रहादिकं वा परिमितं ज्ञात्वास्थविरा भाषन्ते । आत्मनोप्या यास्मदीय एव पात्रे प्रतिगृहणीया एवं सन्दिष्टः सन्स तथैव च गृहीत्वा समागतस्ततः स्थविरपतद्ग्रहादात्मीये पतद्ग्रहे पलाश भाजने कमढगेवा समाकृष्य समाकृष्यभुङ्क्ते । एषापरिहारिकस्य सामाचारी । एतावतातवखेवियमितिभावितं,सम्प्रतिसमंवसति काले इति भाव्यते-यत्र ग्रामे नगरे वा तौं स्थविरपरिहारिको व्यवस्थितौ तत्र सर्वगृहेषु समकालं भिक्षाकालोऽजनिष्ट. तं स्थविरा ज्ञात्वा द्वितीयं वारं प्रविष्टः सन् एष न लभेतेति संप्रस्थितंभाषन्ते । एकत्रैवात्मनो मम च योग्यं गृहणीया इति तत्र चोभयोरपि मृग्यमाणं स्तोकं पानीयं लभ्यते, ततः स्थविरपतद्ग्रहस्य प्रक्षालनाय पानीयं न पूर्यते । तत् एतत् ज्ञात्वा स्थविरास्तं पारिहारिक संदिश्यन्त्येकस्मिन्नेव पतद्गृहे द्वयोरपियोग्य गृह्णीयाः । एवं सन्दिष्टे पारिहारिकस्येवंसामाचारी तस्मिन् पतद्ग्रहे स्थविरयोग्यं भक्तं तत् बिष्वग् गृहणाति द्वितीये पार्थे आत्मयोग्यमथवात्मयोग्यमधस्ताद् गृहणाति स्थविरयोग्यमुपरिष्टात्एवंगृहीत्वा वसतावागच्छति, ।तत्राचार्यभोजनविधिः । तस्यैवेकस्य एकस्मिन् पार्श्वे उपरिवायदाचार्ययोग्यं गृहीतुंतस्मिन्नाचार्योभुङ्क्ते, पश्चात्पारिहारिको यदस्मिन् पार्थे अधस्ताद्वात्मयोग्यंगृहीतंतत् क्ते, ।अथवायत्स्थविरोभुक्तेपश्चाद्भुक्ततावत्सूरोऽस्तमुपयाति । ततो द्वावपिसमकं भुजाते । एतावतासमतिभावितं । एतदेव व्याचिख्यासुराह[भा.१३५०] पास उवरिवगहियंकालस्स दव्वस्स वावि असतीए ।
पुव्वं भोत्तुंथेरा दलंति समयंचभुजन्ति ।। वृ-द्रव्यस्य पानीयस्यासतिअभावे एकस्मिन् पार्श्वे उपरिबायत्गृहीतमाचार्ययोग्यं तत्पूर्वंस्थविरा भुंक्त्वा पश्चाच्छेषंपारिहारिकाय ददति । कालस्यद्वयोः क्रमेणभोजनकालस्यासतिसमकंवा एककालं तौ भुजाते । सम्प्रतिसण्डासोपलक्षितेशुनकमांसदृष्टान्तभावना क्रियते । यथा कोऽप्यऽलर्केणशुना खादितः स यदि तस्यैव शुनकस्यमांसंखादति, ततः प्रगुणः भवति, अनेनकारणेनशुनकमांसंखाद्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org