________________
३७४
व्यवहार - छेदसूत्रम् - १-२/५९ व्रतानि ममारोपयतेति भावः इति अगीतो अगीतार्थो ब्रूते, एवं तनोक्ते यदाऽचार्येण वक्तव्यं तदाहवेसकरणं पमाणं न होइ नयमज्जणं नलंकारी । साइज्जिएण सेवी अननुमएणं असेबीउ ।।
[ भा. १२७७ ]
वृ- वत्स न वेषकरणं न साधु वेपकरणं प्रमाणं न च मज्जनं नालङ्कारः प्रमाणं यथाक्रममप्रतिसेवने प्रतिसेवने वा किन्तु साएजिएणंति यदिस्त्रानादि विषये अनुमननं कृतं तेन सेवी प्रतिसेवनाकारी भवति, अननुमतेन तु असेवी अप्रतिसेवी । अन्यन्त्र
[ भा. १२७८ ]
विद्धभावी उप्पन्न तेन ते चरिताया । धरिती निमज्जमाणी जलेण नावा कुविंडेण ||
बृ-योऽसौ विशुद्धभावस्तत्रोपसर्गप्रारम्भसमचे समुत्पन्नस्तेन तव चरित्रात्माधारितः । यथा कुविन्देन कोलिकेन जले निमज्जती नौरिति ।
[भा. १२७९ ] जहवा महातलागं भरितं भिज्जंतमुवरि पालीयं । तज्जाएण निरुद्धं तक्खण पडिएण तालेन ।।
वृ- यथेति दृष्टान्तोपन्यासे वा इतिदृष्टान्तान्तरसमुच्चयेन महा तडागं भरितमिति वर्षे (र्षा) पानीयेन परिपूर्ण भरितमिति भरणादेव चोपर्येकस्मिन् प्रदेशे भिद्यमानपालीकं भित्तुमारब्धपालीकं तञ्जातनंति प्राकृतत्वात्तृतीयांपञ्चम्यर्थे ततोऽयमर्थः त्तस्यां पाल्यां जातस्तञ्जातस्तस्मात् तालात्तालवृक्षात्यस्मिन् क्षणे उदकगलनेन पाली भेत्तुमाख्धा तत्क्षणे तस्मिन्नेव प्रदेशे पतितेनतालेन तालफलेनेति गभ्यते उदकं गलत् तेन निरुद्धमेष दृष्टान्तोऽयमर्थोपनयः ।
[ भा. १२८० ]
एवं चरणतलागं नायय उवसग्गवीचिवेगेहिं । भिज्जंतु तुमे धरियं धियबल वेरग्म तालेणं ।।
वृ- एवं महत्तडागदृष्टान्तगतप्रकारेण चरणमेव तडागं ज्ञातयः स्वजनास्तैः कृता ये उपसर्गास्त एव वीचिवेगाः कल्लोल वेगास्तैर्ज्ञातिकृतोपसर्गवीचि वेगैर्भिद्यमानं त्वयाधृतिवलंच वैराग्यं च धृतिबलवैराग्यं च तदेवतालीऽवयवं समुदायोपचारात् तालफलं तेन धृतिबलवैराग्य तालेन धारितं केवलमवधावनतः प्रायश्चित्त भाग्जातः तीर्थकराज्ञा भङ्गात्तदेवाह-
[ भा. १२८१ ]
पडिसेहियगमनं आवणो जेन तेनसो पुठो ! संधाडगतिह वोच्छो उवहिग्गहणं ततो विवादी ।।
वृ- प्रतिषिद्धं खलु भगवता तीर्थकरेणावधावनानुप्रेक्षिगमनं तस्मिन् प्रतिषिद्धे गमने कृते तथा चेन कारणेन स्त्रीसंवादित आपन्नं प्रायश्चित्तस्थानं तेन स स्पृष्टः कर्मबन्धेन ततस्तद्विशोधनाय तस्मै दीयते प्रायश्चित्तं । अथ योऽसौ द्वितीयः संघाटकः प्रेषितस्तेन कियच्चिरंस प्रतीक्षणीयः तत आह-संघाडगेत्यादि सङ्घाटकस्य त्र्यहं त्रीन् दिवसान् यावत् प्रतीक्ष्यत । इह त्र्यहग्रहणमध्यमतो भवितुमर्हति तत उपधिग्रहणं कर्तव्यं तदीय उपधिर्याचित्वा परिग्रहणीयः ततो विवादोत्ति । यत्र सो वधावितस्ततः प्रतिनिवृत्तस्य सहायैर्यदि विवादो वक्ष्यमाणस्वरूपः क्रियते । तदा स प्रमाणयितव्यः इति ।
सम्प्रत्येतदेवोत्तरार्धं व्याचिख्यासुराह
[ भा. १२८२ ]
Jain Education International
एगाह तिहे पंचाहए य ते बिति णं सहायाणां । वच्चासु अनिच्छंते भांति उवहिंपि तोदेहि ।।
For Private & Personal Use Only
www.jainelibrary.org