________________
उद्देशक : २, मूलं:६०, [भा. १२५४]
दसगइंदिवमाईमासगुरुंहोइअंतमि ।। वृ-द्रव्यस्य चक्षेत्रस्यचसंयोगेसम्बन्धपुनरियंवक्ष्यमाणाभवति विशोधिस्तामेवाह-रायाणमित्यादि एषा हि गजादिकं द्रव्यं नृपपथादिकं, क्षेत्रमधिकृत्यांच्यते, इतीयं द्रव्यक्षेत्रसंयोगजा विशोधिः । तत्र यदि राजानं राजपथे दृष्ट्रा निवृत्तस्ततः तस्य पञ्चकं पञ्चरात्रिंदिवं प्रायश्चित्तमेवं क्षेत्रं राजपथमादि कृत्वाग़येव द्रव्ये पञ्चकादिप्रायश्चित्तं यावन्मासस्तद्यथानगरद्वारे राजानंष्ट्रा निवर्तमानस्य दश रात्रिं दिवानि, उद्यानानिवर्तमानस्य पञ्चदश, उद्यानस्य सीम्नश्चान्तरात् विंशतिकं, सीम्नो निवर्तमानस्य पञ्चविंशतिकं, सीमातिक्रान्त राजानं दृष्ट्रा निवर्तमानस्य मासलघु, युवराजं द्रव्यं नृपपथादि क्षेत्रे गतं दृष्ट्रा निवर्तमानस्य दशरात्रिंदिवादिकं प्रायश्चित्तंक्रमेणतावद्वक्तव्यं यावदन्तेभवति, ।तच्चैवं राजपथे युवराजं दृष्ट्रा निवर्तमानस्य दशरात्रिं दिवानि नगरद्वार पञ्चदश उद्याने विंशतिरुह्यानसीम्नोरपान्तराले पञ्चविंशतिः,सीम्निमासलघ,सीमातिक्रमे मासगुरु ।। - [भा.१२५५] सचिवे पन्नरसादी लघुगंतंवीसमादि उपुरोहे ।
अंतमि उचउगुरुगंकुमारभिन्नादिजाच्छेओ ।। वृ- सचिवे राजपथादिषुक्रमेणपञ्चदशादिचतुर्लघुपर्यन्तं, तद्यथाराजपथसचिवंदृष्टानिवर्तमानस्य पञ्चदशगत्रिंदिवानि नगरद्वारे विंशतिरुद्याने पञ्चविंशति रुद्यानसीम्नोरन्तराले मासलघु सीम्नि मासगुरु सीमाऽतिक्रमेचतुर्मासलघु तथा पुरोधसि विंशत्यादिप्रायश्चित्तमन्तेचतुर्गुरुकम्, तद्यथाराजपथे पुरोधसं दृष्ट्रानिवर्तमानस्य विंशतिरहोरात्रंनगरद्वारेपंचविंशतिरुद्यानेमासलघुउद्यानसीम्नोरपान्तरालेमासगुरु, सीम्नि चतुर्मासगुरु, कुमारे भिन्नमासादि यावत् षट् लघु तद्यथा राजपथे कुमारंदृष्ट्रा निवर्तमानस्य भिन्नामासः पंचविंशतिरहोरात्राइत्यर्थः नगरद्वारेमासलघुउद्यानेमासगुरुउद्यानसीम्नोस्पान्तरालेचतुर्मास लघु, सीम्निचतुर्मासगुरु, सीमातिक्रमे षण्मासलधु ।। [भा.१२५६] कुलपुत्ते मासादीछगुरुगं होइ अंतिमट्टाणे।
इत्तो यदव्वकाले संयोगमिमं तुवोच्छामि ।। वृ-कुलपुत्रेमासादिमासन्नध्वादिप्रायश्चित्तंक्रमेणतावत्द्रष्टव्यंवावदन्तिमं स्थानं षद्गुरुकंभवति । तद्यथा-राजपथे कुलपुत्रं दृष्ट्वा निवर्तमानस्य मासलघु. नगरद्वारे मासगुरु, उद्याने चतुर्लघु, उद्यानसीम्नोपान्तराले चतुर्गुरुसीम्निपण्मासलघु, सीमातिक्रमे षण्मासगुरु । तदेवं द्रव्य-क्षेत्रसंयोग उक्त इतऊर्ध्वं द्रव्यकाले च संयोगमिमं वक्ष्यमाणंवक्ष्यामि यथाप्रतिज्ञातमेव निर्वाहयति[भा.१२५७] रायाणं तदिवसंटगुण नियत्ते होतिमासलहुं ।
दसहिं दिवसेहिंसपयं जुयरणादिततो वोच्छं ।। वृ- राजानं दृष्टा तस्मिन् दिवसे यदि प्रतिनिवर्तते, तेन तु अवधावनान्तरं तत्क्षणमेव तदा तस्य मासलघु प्रायश्चित्तं, । एवं क्रमेण तावद्वक्तव्यं यावद्दशभिर्दिवसैः स्वपदं दशमं प्रायश्चित्तं भवति, । यद्यथा-द्वितीये दिवसे राजानं दृष्ट्रा निवर्तमानस्य मासगुरु तृतीये दिवसे चतुर्मासलघु, चतुर्थदिवसे चतुर्मास गुरु, पञ्चमे षण्मास लघु, षष्टे षण्मास गुरु, सप्तमे च्छेदोऽष्टमे मूलं नवमेऽनवस्थाप्यं दशमे पाराञ्चितं साम्प्रतमतऊर्ध्वं युवराजादिमधिकृत्य वक्ष्यामि प्रतिज्ञातमेव करोति
[भा.१२५८] मासगुरुचउलहुया चउगुरुच्छलहुयच्छगुरुकमादी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org