________________
३६८
व्यवहार -छेदसूत्रम्-१-२/६० शोधिः ।पञ्चकादिकामासलघुपर्यन्ता, तद्यथा-गजानंस्फीतिमन्तमुपलभ्याहोधर्मप्रभावतः कथमेष स्फीतिमान् तस्मानत्यजामि धर्ममिति प्रतिनिधिवर्तमानस्य पञ्चरात्रिं दिवानि शोधिः, युवराजं द्रष्टा निवर्तमानस्य दशरात्रिंदिवानि,अमात्यं दृष्ट्रा पञ्चदश, पुरोहितंविंशतिः,कुमारंपञ्चविंशतिः, कुलपुत्रं मासलघुकमिति । [भा.१२४९] चोएती कुलपुत्ते, गुरुगतरं रायाणोय लहुगतरं ।
पच्छित्तं किं कारण भणियंसुणचोयगइमंतु ।। वृ-चोदयति परः किं कारणं केन कारणेन कुलपुत्रेऽल्पर्धिक दृष्टे निर्वर्तमानस्य गुरुकतरप्रायश्चिसं भणितं, राज्ञो महर्द्धिकस्य दर्शनात् प्रतिनिवर्तमानस्य लघुकतरमत्र सूरिराह-चोदक येन कारणेनेत्थं प्रायश्चित्तं नानात्वं तत्कारणमिदं वक्ष्यमाणं शृणु । तदेवाह[भा.१२५०] दीसइधम्मस्सफलं, पच्चक्खं तत्थ उज्जमंकुणिमो ।
इड्डीसुपयणुवीसु विसज्जतेहोतिनाणत्तं ।। वृ- दृश्यते खलु धर्मस्य फलं प्रत्यक्ष साक्षात्तस्मात्तत्र धर्मे वयमुद्यम कुर्मः । एवमृद्धिषु राजप्रभृतिसम्बन्धिषु प्रतन्वीसु यथाक्रमं हीयमानतरास्वपि सद्यते सङ्गमुपयाति । यथा यथा चाल्पाल्पतरास्वपिऋद्धिषुसङ्गमुत्पद्यते तथा तथालक्ष्यतेतीव्रातीव्रतरा तस्यभोगाशक्तिरित्युप्रकारेण भवति प्रायश्चित्तनानात्वमिति । अपरेत्वियंभावविशोधिमिति प्रतिपन्नाः ।
सम्प्रतिक्षेत्रतः शोधिमभिधित्सुराह- . [भा.१२५१] खेते निवपहनगरोद्वारेउज्जाने परणसीमतिकते ।
पनगादी जोलहुओ, एएसुयसनियत्तंते ।। वृ-क्षेत्रे क्षेत्रविषयाः एतेभ्यः सन्निवर्तमाने एएसुत्ति गाथायांसप्तमीपञ्चम्यर्थे कभ्यः स निवर्तमाने इत्यत आह-निवपहेत्यादि । अत्रापि सप्तमीपञ्चम्यर्थेततोऽयमर्थः । तथानृपपथात् नगरद्वारादुद्यानात परतःसीम्नोऽक्तिथासीम्नः प्रतिसीमातिक्रमतः किंप्रमाणाशोधिरतआह-पञ्चकादिका यावलघुको मासः । इयमत्र भावना-राजपथान्निवर्तमानस्य पञ्चरात्रिं दिवानि, नगरद्वारानिवर्तमानस्य दश, उद्यानात्पञ्चदश, उद्यानात्परतः सीम्नोऽर्वाक निवर्तमानस्य विंशतिरहोत्राः, सीम्नो भिन्नमासः, सीमानमनतिक्रम्य मासलघुसम्प्रतिकालतः शोधिमाह[भा.१२५२] पढमदिननियत्तंते, लहुओदसहिंसपदंभवे ।
कालेसंज्जोगे पुन एत्तोदव्वे खेत्ते कालेय ।। वृ- यदि प्रथमे दिवसे निवर्तते तस्तस्मिन् प्रथमदिवसे निवर्तमाने लघुको मासः लघुप्रायश्चित्तमेव यावत्दशभिर्दिवसैः स्वपदंदशमं प्रायश्चित्तं भवति । तद्यथा द्वितीये निवर्तमानस्य मासगुरुतृतीये दिवसे चतुर्मास लधु, चतुर्थे दिवसे चतुर्मास गुरु, पञ्चमे षट् लघु, षष्टे षड् गुरुः, सप्तमेच्छेदः, अष्टमे मूलं, नवमेऽनवस्थाप्यं, दशमे पाराश्चित्तमिति, एषा काले कालविषये शोधिः भावतो वक्ष्यमाणा सम्प्रत्य ऊर्ध्वद्रव्ये क्षेत्रेकालेचयः संयोगः तस्मिन् वक्ष्ये, प्रतिज्ञातमेव निर्वाहयति | [भा.१२५३] दव्वस्स यखेत्तस्स य, संजोगे होइमापुन विसोही ।
रायाणं रायपहेदुटुंजा सीमतिकंते ।। [भा.१२५४] पनगादीजामासो जुवराय निवपहादिदखूणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org