________________
उद्देशक ः २. मूलं : ५८, [भा. १२११]
३५९ किमप्यन्यत्तेन वा पाराञ्चितादिना वक्तव्यम् । किंतुगुवदिशएवोभाभ्यांयोदितः सम्पादनीयः । अथ राज्ञा प्रद्वेषतोनिर्विषयत्वाज्ञापनादिनाव्याघातो दीपितस्तत्रयदितेउपाध्याया अन्ये वागीतार्थास्तस्य शक्तिस्वयमेवबुध्यन्ते । ततो जानन्तः स्यमेव तस्वमाहात्म्यंतंब्रुवते, यथा अस्मिन्प्रयोजने त्वं योग्य इति क्रियतामुद्यमः । अथ न जानते तस्य शक्तिं ततः स एव तान् अजानान् ब्रूते यथा अस्ति ममात्र विषय इतिएतच्च स्वयमुपाध्यायादिभिर्वाभणितो वक्ति[भा.१२१२] अत्थ उमहानुभागो जहा सुहं गुणसयागरोसंधो ।
गुरुगंपिइमं कजंमंपप्पभविस्सए लहुयं ।। वृ-तिष्ठतु यथासुखं महान् अनुभागोऽधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य स तथा गुणशतानामनेकेषां गुणानामाकरो निधानं गुणशताकरः सङ्घः यत इदंगुरुकमपिकार्यमांप्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रयोजनस्य लीलयापि साधने इतिभावः । एवमुक्ते (क्तः) सोऽनुज्ञातः सन्यत्करोति तदेवाह[भा.१२१३] अभिहानहेतुकुसलो बहूसुनीराजितो विउसभासु ।
गंतूणरायभवणभणतितंरायदारटुं ।। वृ- अभिधानहेतुकुशल इति अभिधानेषु शब्देषु हेतुषु साध्यगमकेषु कुशलो दक्षोऽभिधानहेतुकुशलःशब्दमार्गेतर्कमार्गेवातीवक्षुन्नइत्यर्थः अतएवबहुषुविद्वत्सभासुनीराजितो निर्वटितः इत्थं भूतःसनराजभवनं गत्वातंराजद्वारस्थं प्रतीहारंभणति किंभणतीत्यत आह[भा.१२१४] पडिहारस्वीभणरायरूविं, तमिच्छएसंजयरुविदटुं ।
निवेदयित्ता यसपत्थिवस्स,जहिं नियो तस्स तयं पवेसे ।। वृ-हेप्रतीहाररुपिन्मध्ये गत्वाराजरुपिणंराजानुकारिणंभणबूहि, यथात्वांसंयतरुपीद्रष्टुमिच्छति एवमुक्तः सन् प्रतीहारस्तथैवास्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तं साधु प्रवेशयति[भा.१२१५] तंपूयइत्ताण सुहासणत्थं, पुट्विंसुरायागयकोउहल्लो ।
• पण्हे उराले असुएकयाई,सव्वावि आइक्खपत्थिवस्स ।। वृ-तं साधु प्रविष्टं सन्तं राजा पूजयित्वा शुभासनस्थं शुभे आसने निषणभागतकुतूहलः समुत्पन्नकुतूहलोऽप्राक्षीत् । कानित्याह-प्रश्रान् उदारान् गंभीरार्थान् कदाचिदप्यश्रुतान् प्रतिहाररुपिन् इत्येवमादिकान्सचापिसाधुरेवंपृष्टः पार्थिवस्याचष्टे, किमाचष्टे इत्याह[भा.१२१६] जारिसयायआरक्खा सक्कादीणांन तारिसा,
तहरायदारपालोतंपिचक्कीणपडिरुवी।। वृ-यादृशकाःखलु शक्रादीनामादिशब्दाच्या सुरादि परिग्रहः आत्मरक्षा न तादृशः एष तव राजन् । द्वारपालस्तत उक्तं हे प्रतिहाररुपिन् तथा त्वमपि यादृशश्चक्री चक्रवर्तिः तादृशो न भवसि रत्नाद्यमभावादत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या । किन्तु प्रतापशौर्यन्यायानुपालनादिना तत् प्रतिरूपोऽसि तत उक्तं राजरुपिणं ब्रूहिचक्रवर्तिप्रतिरुपमित्यर्थः । एवमुक्ते राजा प्राह-त्वं कथं श्रमणानां प्रतिरुपी तत आह
[भा.१२१७] समणाणं पडिरुवीजपुच्छसि रायतंकहमहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org