________________
व्यवहार - छेदसूत्रम्-१-२/४६ दृ- एगो कुटुम्बितो उरालसरीरो एगाए भगाए उरालसरीराए पत्थितो, सा तेन नेच्छिया ततो सा गाढमझुवन्ना |तनसहसंपउगमलभमाणीटुक्खसागरमागाढाअकामनिजगएमरिऊणवंतरीजाया, । सो य कुटुम्बितो तहा रूवाणं थेगणं अंतिते पव्वइतो, सो तीए आभागितो अन्नया पमत्तं दटूण च्छलियाइतो ।। अक्षरार्थस्त्वयम्-भृतिकाकर्मकारी कौटुम्बिकेनप्रतिपिद्धा व्यन्तरी जाता ततस्तं' कौटुम्बिनं श्रामण्याश्रितंप्रमत्तंसन्तंपूर्ववरेणच्छलितेत्तिछलितवती । ।सम्प्रत्येवंछलितस्य यतनामाह[भा.११४०] तस्स उभूयविगिच्छा भूयरवावेसणंसयंवावि ।
नीउत्तमंतुभावं, नाउँकिरिया जहा पुब्विं ।। दृ-तस्य गगेण द्वेषेण वा व्यन्तरादिना छलितस्य पुनः क्रिया कर्तव्येति योगः कथमित्याह-तस्य भूतस्य नीचमुत्तमंतुभावंज्ञात्वा । कथं ज्ञात्वेत्यतआह-यथाभिहितंपूर्वं किमुक्तंभवति कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः का क्रिया कर्तव्येत्यत आह-भूतचिकित्सा भूतोच्चाटिनी चिकित्सा भूतचिकित्सा; यक्षाविष्टः किलोन्मादं प्राप्नोतिततो यक्षाविष्टसूत्रानन्तरमुन्मादप्राप्तसूत्रमाह
मू.(४७) उम्मायपत्तंभिक्खुंगिलायमाणं नोकप्पए तस्सगणावच्छेयस्स निहित्तए अगिलाए करणियं वयावडियं जाव तातो गंगायताको विप्पमुक्को ततो पच्छा लहुस्सगं नामं ववहारे पट्टवियव्यसिया' इति ।।
वृ-अस्यव्याख्या पूर्ववत् । साम्प्रतमुन्मादप्ररूपणार्थभाष्यकारः प्राह[भा.११४१] उम्मातो खलुदुविहो जक्खावेसो यमोहनिज्जोय ।
जक्खावेसो उत्तोमोहेन इमो उवोच्छामि ।। वृ-उन्मादः खलुनिश्चितंद्विविधो द्विप्रकारस्तद्यथा-यक्षावेशहेतुकीयक्षावेशःकार्यकारणोपचारात् । एवं मोहनीयकर्मोदयहेतुको मोहनीयः । च शब्दौ परस्परसमुच्चयार्थी स्वगतानकभेदसंसूचको वा तन्न यो यक्षावेशो यक्षावेशहेतुकः सोऽनन्तरसूत्र उक्तो यश्चमोहेन मोहनीयोदयेन मोहनीयंस नाम येनात्मा मुह्यति ।तच्चज्ञानावरणंमोहनीयंयथाद्रष्टव्यं द्वाभ्यामप्यात्मनोविपर्यासोपादानात्तेनोत्तस्त्रोच्यमानमाह च पित्तमुच्छाए इत्याधुच्यमानं न विरोधभाक् । इमोत्ति अयमनन्तर वक्ष्यमाणतया प्रत्यक्षीभूत इव । तमेवेदानीं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति[भा.११४२] रूवंगिट्ठण उम्मदो अहव पित्तमुच्छाए ।
__कह रूवंदणं हवेज्ज उम्मायपत्तोय ।। वृ-रूपेणातिशायिना युक्तभङ्गं शरीरं यस्याः सा रूपाङ्गी । तां दृष्टा कस्याप्युन्मादो भवेत् । कोप्युन्मादभागभूयादितिभावः । अथवा पित्तमू या पित्तोद्रेकेण उपलक्षणमेतत् । वातोद्रेकवशतो वास्याद् उन्माद:, ।पर आह-कथं रूपंदृष्टाभवेदुन्मादप्राप्तः । सूरिराह[भा.११४३] ठूण नडिं कोइ उत्तखंउब्वियं मयणमत्तो।
तेनेव य रूपेणउउटुंमि कयंमि निविणो । । वृ- कश्चिदल्पसत्यो नटीं दृष्ट्रा । किं विशिष्टामित्याह-उत्तरवैकुर्विका उत्तरमुत्तरकालभाविनः स्वाभाविकमित्यर्थः । वैकुर्विकं विकुर्वणं विकुर्वस्तेन निवृत्तं वैकुर्विकं विशिष्टवस्त्रविशिष्टाभग्ण सुम्लिष्टतत्परिधानसमीचीनकुंकुमाधुपलेपनजनितमतिमनोहारि रामणीयकं यस्याः सा तथा तां दृष्ट्रा मदनमत्त उन्माद प्राप्तो भवेत्तत्रेयं यतना उत्तरवैकुर्विकरूपापसारणेन तेनैव स्वाभाविकेन रूपेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org