________________
व्यवहार - छेदसूत्रम्-१-२/४४ [भा.११०६] जइइच्छसिसा सेरी अचेयणा तेन से चओनस्थि ।
जीवपरिमाहिया पुनवादी असमंजसं समया। वृ- यदित्वमेतदिच्छसि अनुमन्यते यथा सासेरीति देशीवचनमेतत्यन्त्रमयी नर्मकी अचेतना तेन कारणेन से तस्याश्च कर्मोपचयो नास्ति वादिस्तनुः पुनर्जीव परिगृहीता जीवेनाधिष्ठिता जीवपरिग्रहीतत्वाच्चावश्यं तद्विरुद्धचेष्टातः कर्मोपचय सम्भवस्ततो या सेरी दृष्टान्तेन समता आपदिता साऽसमञ्जसमयुज्यमानाऽचेतनाचेतनत्वे च दृष्टान्तदार्टान्तिकयोर्वेषभ्यात् ।अत्राचार्य आह[भा.११०७] चेयणमचेयणं वापरतत्तंतेन दोवितुल्लाई ।
नतयावि सेसयं एत्थ किंच भणतीसुणविसेसं ।। वृ-चेतनं वास्यादचेतनवाचेतनत्वाचेतनत्वविशेषस्यात्राप्रयोजकत्वात् । कथमप्रयोजकत्वमत आह-परतन्त्रत्वेन परायत्ततया । यतो वे अपि तुल्ये ततो न किञ्चिद्वेषम्यं । पर आह-न त्वया अत्र कर्मोपचयचिन्तायांकञ्चिदपिमनागपिविशेषितंयेनजीवपरिगृहीतत्वेऽप्येकत्रकर्मोपचयोभवत्येकत्र नेति प्रतिपाद्यमाह अत्राचार्योभणतिब्रूते,शृणुभण्यमानं विशेषं । तमेवाह[भा.११०८] ननुसोचेव विसेसो जंएगमचेवणंस विन्नेयं ।
जहचेयणाविसेसोतहभणसुझं निसामेह ।। वृननुस एवं यन्त्र नर्तकी स्वाभाविक नर्तकी दृष्टान्तसूचितो विशेष एवं शरीरंजीवपरिगृहीतमपि परायत्ततयाचेष्टामानमचेतनमेवंस्वायत्ततयाप्रवृत्तेः सचित्तंसचेतनमिति ।परआह-यथैषचेतनेविशेषो निस्संदिग्धप्रतिपत्तिविषयोभवति । तथाभणतप्रतिपादयत आचार्यःप्राह-ततइदं वक्ष्यमाणं निशमय आकर्णय । तमेवाह[भा.११०९] जोपेल्लितोपरेणंहेऊवसणस्सहोइकायाणं ।
तथ्य नदोसंदूच्छसिलोगेनसमंतहातंच ।। वृ-यः परेणप्रेरितःसचकायादीनांपृथिव्यादीनांव्यसनस्य संघट्टनपरितापनादिरूपस्य हेतुः कारणं भवति । तत्रतस्मिन् परेण प्रेरित तया काय व्यसनहेतौ न त्वं दोषमिच्छसि अनात्मवशतया प्रवृत्तेः । कथंपुनर्दोषं नेच्छसीत्यत आह-लोकेन समंलोकेनसहलोके तथा दर्शनतः इत्यर्थः । तथा हिलोको यो यत्रानात्मवशतया प्रवर्तते तं तत्र निर्दोषमभिमन्यते ततो लोके तथा दर्शनतस्तमपि कायव्यसने हेतुं निर्दोषमभिमन्यताम् । यथा च तं निर्दोषमिच्छसि तथा तमपि च क्षिप्तचित्तं निर्दोषं पश्य, तस्यापि परायत्ततया तथारूपासुचेष्टासुप्रवृत्तेः । एतदेवसविशेषंभावयति[भा.१११०] पासंतो विय काये अपञ्चलो अप्पगंविधारेउं ।
जह पेल्लितो अदोसो एमे वमिमंपिपासामो ।। वृ- यथा परेण प्रेस्ति आत्मानं विधारयितुं संस्थापयितुमप्रत्यलोऽसमर्थः सन् पश्यन्नपि कायान् पृथिवीकायिकादीन् विराधयन् अनिकापुत्राचार्य इवादोषो निर्दोषः । एवमेव अनेनैव प्रकारेणापरायत्ततया प्रवृत्तिलक्षणेन इममपि क्षिप्तचित्तमदोषं पश्यामः । इह पूर्वं प्रगुणीभूतस्य प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्तास्ततस्तानेव गुरुकादीन्प्ररूपयति[भा.११११] गुरुगोगुरुतराणो अहागुरुगोय होईववहारो ।
लहुओ लहुयतरागो अहालहुगोयववहारो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org