________________
३२४
व्यवहार - छेदसूत्रम्-१-२/४० स्तदातदपिप्रक्षालयति, । अत्रचोयगगोणीए दिर्हृतो इत्यस्यावकाशः ।चोदकः प्राहयदिनामतस्यानु परिहारिणा कर्तव्यं ततः किमुक्तमेव करोति सर्वं कस्मान्न कुरुते तथाहि यथा भिक्षाहिण्डनार्थमुत्थातुमशक्नुवता परिहारिकेणोक्तेमामुत्थापयति तमनुपारिहारिक उत्थापयति । तथा भिक्षामटित्वा कस्माद्भक्तमानेतुंन ददाति यथा वा भणितः सन् भिक्षामटित्वा भिक्षामानेतुं तस्मै प्रयच्छति, तथा भाण्डप्रत्युपेक्षणादिकमप्यभणित एव कस्मान करोति । सूरिराह-गोण्यात्र दृष्टान्तः । यथाकस्यापि गौर्वातादिनाभग्नशरीरामुपविष्टामुत्थातुमशक्नुवन्ती पुच्छेगृहीत्वागोनायकउत्थापयति ।साचोत्थिता सतीस्वयमेव चारिंचरितुयाति । यदि पुनरसमर्थाचारिचरणाय गंतु तदा चार पानीयंचानीय ददाति । एवं च तावत्करोति यावद्वलिष्टोपजायते । एवं च पारिहारिकोऽपि यत्कर्तुं न शक्नोति तत्तत् से तस्य द्वितीयोऽनुपारिहारिकः करोति । यत्पुनः कर्तुमलं तत्स्वयमेवानिगूहित बलवीर्यः करोति । एवं नाम तेनवीर्याचारोऽनुचीर्णो भवति ।
सम्प्रति यदुक्तमण्ड परिहारिणंकीरमाणं वेयावच्चंजंसाएजतितत्रसाइजणामाह[भा.१०४४ जंसे अनुपरिहारी करेइतंजइबलंमिसंतमि ।
ननिसेहइ सासाइजणा उतहियं तुसठाणं ।। वृ. यत् से तस्य परिहारिणोऽनुपरिहारी करोति तद्यदि तेन क्रियमाणं सत्यपि बलेऽपिशब्दोऽत्रानुक्तोऽपि सामर्थ्याद्लभ्यते । न निषेधतेन निवारयति, सा नामसाइजणास्वादना तत्र च तस्यां च स्वादनायां क्रियमाणायां प्रायश्चित्तं स्वस्थानम् किमुक्तं भवति ? प्रथमोद्देशके येषु स्थानेष्वालपनादिषु लघव उक्तास्तेषु स्थानेष्वस्य गुरुकादातव्याः, अनुमननाऽध्यवसायस्याति प्रमादहेतुत्वात्।
मू. (४१)परिहारकल्पट्टियं भिक्खुंगिलायमाणं नो कप्पइ तस्स गणावच्छेइवस्स णिहितए, अगिलाए तस्स करणिचं वेवावडियं० जाव ततो रोगाओ विप्पमुक्को ततो पच्छा तस्स अहालहुस्सय नामंयवहारे पट्टवेयध्वंसिया।।
वृ- अथास्यसूत्रस्य पूर्वसूत्रेण सहकः संबंधः? उच्यते[भा.१०४५] तव सोसियस्स वाऊ, खुभेज पित्तं वदोविसमगंवा ।
सन्नगि पारणंमी, गेलन्नमयंतुसंबंधो ।। वृ- तपः शोषितस्य धोरपरिहारतपसा शोषमुपागतस्य वातः क्षुभ्यते । यदि वा पित्तं अथवा द्वयमपिवातपित्ते समकं क्षुभ्येयातां, ततो वातेन पित्तेन वा सन्ने विध्याते अग्नौ पारणे कृते सति ग्लानत्वमुपजायते, तितो ग्लानस्यसतो विधिख्यापनार्थमेतत्सूत्रमुपागतमित्येषे सूत्रस्य सम्बन्धः । अनेन सम्बन्धेन आयातस्यास्य व्याख्या-परिहारकल्पस्थितं भिडं ग्लायन्तं यस्य सकाशमागतस्तस्य गणावच्छेदिनोनकल्पतेनिहितुमपाकर्तुंवैयावृत्त्या करणादिना किन्त्वनान्यातस्यकरणीयंवैयावृत्यं तावद्यावत्स रोगातङ्काद्विप्रमुक्तोभवति, तितः पश्चात्तस्यपरिहारिणोलहुस्सगत्तिस्तोको नामव्यवहारः प्रायश्चित्तं प्रस्थापवितव्यो दातव्यः स्यादिति सूत्रं संक्षेपार्थः व्यासार्थं तुभाष्यकृद्विवक्षुर्यः कारणैः स ग्लायति तान्यभिधित्सुराह[भा.१०४६] पढमबिइएहिं न तरइ गेलनेणंतवो किलंतोवा ।.
नितहणा अकरणं ठाणंचन देइवसहीए ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org