________________
३१७
उद्देशकः २, मूलं:३६, [भा. १०१६] प्रतिषिद्धो भवद्भिर्विहारः सोऽर्थो निरर्थकः । सूत्रेणाबाधितत्वात् ।आचार्य आह[भा.१०१७] माक्य सुत्तनिरत्थं न निरस्थगवाइणो जतोथरा ।
कारणियं पुनसुत्तंइमेयतेकारणा होति ।। वृ-मा वद मा ब्रूहि त्वं चोदक यंत्सूत्रं निर्थकं यतः स्थविरा भगवन्तो निरर्थक वादिनो न भवन्ति तेषां श्रुतकेवलित्वात् । यद्येवमर्थतः प्रतिबिद्धोद्वयोर्विहारोऽथ चसूत्रे प्रतिपादितइति कथमतआह . सूत्रपुनः कारणेषुभवंकारणैर्निवृत्तं वा कारणिकं कारणान्यधिकृत्य प्रवृत्तमितिभावः । ।
तानि च कारणान्यमूनि वक्ष्यमाणलक्षणानि तान्येवाह[भा.१०१८] असिव ओमोयरिएराया संदेसणेजयंतावा।
अज्जाणगुरुनियोगा पव्वज्जा नातिवग्गदुगे[वे] || वृ-अशिवं क्षुद्रदेवता कृतउपद्रवः । तस्मिन् द्वयोर्विहारः, । तथा अवमौदर्यदुर्भित्तं तस्मिन् अथवा राजा प्रद्विष्टो भवेत्ततोद्वयोर्विहारः, संदेसणत्ति आचार्यप्रेषणेन द्वौ विहरेयातां जयंतावाइतियतमाना नामज्ञाननिमित्तंदर्शननिमित्तंवा प्रयत्नवन्तः । इयमत्रभावना-विषमशास्त्राणिसम्प्रतिकालगहितानि च यदि नाभ्यस्तानि क्रियन्ते ततो । विस्मृतिमुपयान्ति । गच्छे च सवालवृद्धाकुले भिक्षाचर्यादिना व्याधातस्ततआचार्यानापृच्छयतैर्विसृष्टोद्वावन्यत्रगच्छेयातां, |एवं दर्शनप्रभावकशास्त्रनिमित्तमपि द्वयोर्विहारो भावनीयः, । आचार्याणां वा एकस्मात्क्षेत्रादन्यस्मिन् क्षेत्रे नयने सङ्घाटस्य गुरुनियोगात् द्वयोर्विहारोभवेत् । यदिवा प्रव्रज्याभिमुखः कोऽपिसञ्जातस्ततस्तस्य स्थिरीकरणा) सङ्घाटकप्रेषणं यदिवा ज्ञातिवर्गः स्वजनवर्गः कस्यापिसाधोर्वन्दापनीयो जातः ततस्तद्वन्दनार्थंच द्वौ विहारेयातमिति
तत्र यतनामाह[भा.१०१९] समयं भिक्खाहणं निखमणपवेसणं अनुन्नवणं ।
एक्को कहमावन्नोएकोवकहनआवणो ।। वृ- यो नाम प्रागुक्तकारणवशात् विहतौ तौ द्वावपि समकं युगवत् भिक्षाग्रहणं कुरुतः, समकं भिक्षानिमित्तं हिण्डते इत्यर्थः । एवं सभकमेव शेषप्रयोजननिमित्तमपि निष्क्रामतो व्रजतः समकमेव च प्रविशतः गत्वा प्रत्यागच्छतः तथा समकर्मवानुज्ञापनं कुरुतः । किमुक्तं भवति? समकमेव नषेधिक्यादिकंशय्यातरादिकमनुज्ञापयतःततएकाकिनःसतोये प्रागुक्तादोपास्तेप्रायोन सम्भवन्ति । पर आह-यद्येवंसमकभिक्षाग्रहणादिकरणं कथमेकः प्रायश्चित्तस्थानमापन्नएको वाकथं नापन्न इति
सूरिराह[भा.१०२०] एगस्स खमणभाणस्सधोवणंव हिय इंदियत्थेहि ।
एएहिं कारणेहिं आवन्नोवाअणावन्ने ।। - एकस्य क्षपणमभक्तार्थोऽभवत; एकेन तु क्षपणं न कृतम् । तत्र यदि क्षपणकारी शक्नोति ततो द्वावपि समकं भिक्षानिमित्तं हिण्डेते । अथ क्षपणकृत् न शक्नोति तत एको भिक्षार्थं गच्छति । एकस्तूपाश्रय एव तिष्ठति । एवंद्वयोरप्येकाकित्वसंभव तथाभाणस्सधोवणंतिअथधावनार्थमुपाश्रयात् बहिर्विनिर्गत एकस्तूपाश्रयस्यैवांतस्तिष्ठिति । एवमेकाकिनौ जातौ ततो यो भिक्षागतो यो वा भाजनप्रक्षालनार्थं बहिर्विनिर्गतो योवावसताववतिष्ठतेस इन्द्रियार्थैरूपरसादिभिरिटानिष्टेः समापतितं राग द्वेषं वा प्रयाति रागद्वेषगमनाच्च प्रायश्चित्तस्थानमापद्यते । तत एवमनन्तरोदितैः कारणैरेकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org